SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः भविस्संति । [त्ति ] भणमाणेण समप्पिओ । तीए वि अणिच्छमाणीए विपरिपालिओ । असोगचंदो त्ति नामं कयं तस्स । असोगवणियाए उज्झियस्स एगा अंगुलिया कुक्कुडियाए. पिंछेण कूणिया, सा य पूयं गलइ, तीए य वेयणाए निरंतरं रोयमाणं दट्ठूण राया मंगुलिय मुहे धरइ तओ सो रोयमाणो विरमइ । अवि य १५८ कुक्कुडयपिच्छविद्धं अंगुलियं पूयरुहिरबीभच्छं । जाहे चूस राया ताहे वियणा न से होइ ॥ १५॥ तेण य कारणेणं रमंतस्स डिभरूवेहिं कोणिओ त्ति बीयं नामं ठवियं । तस्स य अणुमग्गजाया हल्ल-विहल्लाभिहाणा कुमारा । ते य तिण्णि वि राइणा सह रायवाडियाए निग्गच्छंति । ताण य 'रायसत्तु त्ति कोणियस्स चेल्लणा गुलमोयगे हल्ल- विल्लाणं पि खंडमोयगे पेसेइ । सो चिंतेइ मम एयं सेणिओ कारवेइ । एवं च जाव पत्तो जोव्वणं कोणिओ ताव परिणाविओ पउमावईनाम रायधूयं । एवं च अभयकुमाराईया सुरसरिसा सेणियस्स वेरतणया । उप्पण्णा कयपुण्णा आनंदियमहियलाभोगा ॥१६॥ तओ सव्वजेट्ठो सयलगुणगणवरिट्ठो नीसेसकलापत्तट्ठो चउव्विहबुद्धिलद्धो समत्थरज्जभरुव्वहणपैत्तट्ठो त्ति काऊण भणिओ अभयकुमारो सेणियराइणा - पुत्त ! पडिच्छाहि रज्जं । तेण य पुट्ठो भयवं वीरनाहो- को रायरिसीणं अपच्छिमो ? भगवया भणियं - उद्दायणो । तेण य गहिया पव्वज्ज त्ति काऊण न पडिच्छियं रज्जमभएण गहिया पव्वज्जा । तओ सेणिएण 'कोणियस्स रज्जं दाहामि त्ति हल्ल - विहल्लाणं दिण्णो सेयणगकरी, सो रज्जतुल्लो, अट्ठारसचक्कहार-कुंडलजुयल - वत्थजुयलाणि य, एयाणि य सव्वाणि कहमुप्पन्नाणि ? तओ सेयणगस्स उप्पत्ती अत्थि एगत्थमहारणे एगं करिजूहं । तस्स य जो जूहाहिवई सो जाए जाए गयकलभगे विणासेइ, मा समत्था जूहं हरिस्संति । अण्णया य एगा करिणी आवण्णसत्ता चितेइ जहा - एएण मम बहुपुत्ता विणासिया ता एगं केणइ उवाएण रक्खेमि त्ति । चिंतिऊण य कओ कुंटयवेसो, मंद मंदं च परिसक्कइ । तओ सो करिवरो थोवंतरं गंतूण पडिवाले, मा अण्णो कोवि करिवरो रामेहिइ । एवं दिणे दिणे अहियाहियं सा कुंटत्तं दरिसंती अद्धपहराओ पहराओ दिणाओ दोन्हं तिण्हं वा दिवसाणं मिलइ । एवं च वीसासेऊण तिणपूलियं उत्तमंगे काऊण गया तावसासमं निवडिया ताण चलणेसु । तेहिं वि 'सरणागया १. सं. वा.सु म थूयं । अन्ने य अन्नदेवीणं अभयकुमारपभिइओ अणेगपुत्ता जायत्ति, अवि-यअभयकुमाराईया ॥ २. ला. वरपुत्ता ॥ ३. तो ॥ ४. ला. वं महावीर ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy