SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १५३ मूलशुद्धिप्रकरणम्-द्वितीयो भागः आराहणाइविहिणा दुण्णि वि पत्ता जहेव सुरलोए । जह कहिओ उ जिणेणं दियपुत्तो दुलहबोहीओ ॥४०॥ माउय ! पडिबोहिज्जसु बीयं अब्भत्थिऊण च विय इहं । जह जाओ मेअज्जो परिणइ जह अट्ठ कण्णाओ ॥४१॥ कद्वेण बोहिओ जह देवेणं पुण वि परिणिउं कण्णं । नवमं सेणियधूयं भोत्तुं भोए अणण्णसमे ॥४२॥ पत्तो महामुणित्तं सुवण्णगारस्स जह गओ गेहं । अदृटुं कणयजवे जह तेणं मुणिवरो पुट्ठो ॥४३॥ तेण वि जीवदयाए जवावहारी न कुंचओ सिट्ठो । कुद्धेण य अइघोरो उवसग्गो जह कओ तेण ॥४४॥ उप्पाडिऊण नाणं पत्तो मोक्खम्मि परमसोक्खम्मि । जह सो तह सव्वं पि वि सवित्थरं मुणह अण्णत्तो ॥४५॥ सागरचंदमुणी वि हु सुद्धं परिपालिऊण पव्वज्जं । अणसणविहिणा मरिउं संपत्तो देवलोगम्मि ॥४६॥ प्रियदर्शनाख्यानकं समाप्तम् ॥४२॥ तथाबंधुनेहखयंकारी, नारी पउमावई इव । नारी जालावली चेव, महासंतावकारिणी ॥१६९॥ बन्धुस्नेहक्षयकारिणी= भ्रातृप्रेमानुबन्धविनाशविधायिनी नारी, उक्तं चस्त्रीणां कृते भ्रातृयुगस्य भेदः, सम्बन्धभेदे स्त्रिय एव मूलम् । अप्राप्तकामा बहवो नरेन्द्रा, नारीभिरुत्सादितराजवंशाः ॥३६६।। पद्मावतीव=कोणिकभार्येव, तथा नारी ज्वालावलीव=ज्वालावल्यभिधानस्त्रीवत्, यद्वा ज्वालानामावली ज्वालावली= वह्निशिखासन्ततिरिव, महासन्तापकारिणी प्रचुराशर्मविधायिनीति श्लोकाक्षरार्थः ॥१६९।। . भावार्थस्तु कथानकाभ्यामवसेयः । तत्र पद्मावती कथानकं कथ्यते - १. ला. आराहिऊण वि ॥ २. "बोधिबीजम्" इत्यर्थः ।। ३. ला. वि जहा द॥ मूल. २-२०
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy