SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १४८ गहिऊण तत्थ दिक्खं काउं तवसंजमं अणण्णसमं । मरिऊण तओ जाया देवो सा देवलोगम्मि ॥ ६१ ॥ पतिमारिकाख्यानकं समाप्तम् ॥४१॥ साम्प्रतं प्रियदर्शनाख्यानकं व्याख्यायते मूलशुद्धिप्रकरणम् - द्वितीयो भागः [ ४२. प्रियदर्शनाऽऽख्यानकम् ] अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे सुकइकव्वं व सुवण्णरयणालंर्कियं समत्थरसाणुगयं सालंकारं सुहयं सुगयं विबुहाणंदं सुभासाणुगयं साकेयं नाम नयरं, - तत्थ य जिंणदरिसणाणुरत्तो उत्तमसत्तो विसिट्ठसम्मत्तो । दरियारिजयपवत्तो जिण - मुणिपयपंकयासत्तो ॥१॥ अवगयवरसियवाओ गयमय माओ रणे अणुव्वाओ । कामो व्व पवरकाओ पणईयणनिच्चकयचाओ ||२|| सेवयकयप्पसाओ अट्ठारसपयइजणियअणुराओ । निच्चं चिय सण्णाओ कयपंचपयारसज्झाओ ||३|| पालियवरमज्जाओ सच्छाओ वरकलासुवज्झाओ । चंदवर्डिसयराओ समत्थतेलोक्कविक्खाओ ॥४॥ तस्स य चंदवर्डिसयमहारायस्स सुदंसणा - पियदंसणानामाओ दोण्णि अग्गमहिसीओ । तत्थ पढमाए सयलगुणगणाहारा रूवाइविणिज्जियसुरकुमारा उव्वूढदुद्धरमहारज्जभारा विण्णायकलागमसारा विहियजिणदंसणवियारा सागरचंद - मुणिचंद नामाणो अत्थि दुन्नि कुमारा, पियदंसणा वि तत्तुल्लगुणा चेव गुणचंद - बालचंदनामाणो संति दोणि पुत्ता । एवं च तस्स चंदवर्डिसयरायस्स पुत्त - कलत्तसमण्णियस्स वच्चए कालो । अण्णा य चाउद्दसीदिणे विसज्जियासेससामंताइपरियणो कयबंभचेरपोसहो सिज्जापरिचारिगामित्तपरियणो पविट्ठो वासभवणे तत्थ य निवायनिघाघायत्तणाओ अईवसोहासमुदय समण्णियं असेसावतमसविद्धंससमत्थलट्ठि (ट्ठि) पईवसिहमवलोइऊण चिंतियं जहा-करेमि एयं दीवयसिहमंगीकाऊण किंचि नियमविसेस, जओ संकेयपच्चक्खाणमेयं भयवया वैण्णियं, अवि य १. सं. वा.सु. कियं परमत्थवसाणु ॥ २. सं.वा.सु. सुइहयं ॥ ३. सं.वा.सु. जिणदरिसणाणुरत्तो उत्तमसद्धो ॥ ४. ला. चंडव' एवमन्यत्रापि ॥ ५. ला. 'णो दोनि ॥ ६. सं. वा.सु. 'सं संके ॥ ७ ला भणियं ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy