SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः ११३ उवविटुं पडिमाणं पुरओ परिविहियजोगमुद्दाए । पढमाणं विविहथए कलकोइलकोमलसरेणं ॥४४॥ मयणं व रूवधारिं दटुं परिभावए इमं तुट्ठा । मोत्तूण इमं अण्णं विहेमि नियमा न भत्तारं ॥४५॥ इय निच्छयं विहेउं मह कज्जं सिद्धयंति कलिऊण । धाईय समं चलिउं संपत्ता निययगेहम्मि ॥४६॥ तओ य अण्णदियहम्मि भणिओ नरनाहो संतिमईए - ताय ! करेह पसायं मह तेण सयंवरवरेण, मुक्कलह सइच्छाए नयरमज्झे जेण गिण्हामि अभिरुइयं वरं ति.। राइणा भणियं - पुत्ति ! जं वो रोयइ तं तहा करेहि । तओ कंचुइ-खुज्जय-वामण-यनाणादेसयचे डियाचक्क वालसंपरिवुडा गेहंगेहेण निरूवयंती रायपुत्ताइए कु मारे पत्ता जिणपालसेट्ठिमंदिरं, दिट्ठो जिणदत्तो । तओ मयरंदगंधट्टणालुद्धमुद्धफुल्लं धयरुणरुणासद्दहलवोलिज्जंतदिसिवहं घेत्तूण उवट्ठिया वरमालं । तओ महामिच्छत्तोवहयरायदेवीदंसणसंजायगरुयभएण 'एसा वि ताण चेव धूया तारिसी भविस्सइ' ति मण्णमाणेण भणिया सिट्ठिणा जहा-वच्छे ! तुमं रायधूया एसो वि मह सुओ वणियपुत्तो ता हंसीकायाणं व न सोहए संबंधो, तम्हा अण्णं किं पि रायउत्तमाइयं कलाकोसल्ल-रूयजोव्वणसुंदेरसुंदरं कुमारं वरेहि । तीए जंपियं-ताय ! मह ताएण सयंवरो दिण्णो तओ । जमभिरुइयं तं वरं वरेमि, मम य एत्तियमित्तं नयरं परिब्भमंतीए एस चेवाऽभिरुइओ । सिट्ठिणा भणियं-वच्छे ! अम्हे सावगा, कायव्वं च अम्ह गेहे चेइयवंदणाइयं धम्माणुट्ठाणं, तं च तुह जणणि-जणयाण मणभिप्पेयं । तीए जंपियं-न एयं विरुद्धं किंतु परलोगहियं सइच्छयाए य कज्जमाणे न जणणि-जणयाण कोइ अहिगारो । सिट्ठिणा लवियं-जइ वि एवं तह वि अम्हाणं वणियाणं एस समायारो जहा कायव्वो सासूए जाव सवत्तीणं विणओ नाणाविहो य घरवावारो कायव्वो, तं च रायधूयत्तणेण न सक्किहसि काउं तीए भणियं ताय ! जो एवं करेइ सो एवंविहाणं सव्वाणं चित्तं देइ चेव, ता पसायं काऊणमणुमण्णह जेण वरेमि मणोभिरुइयं । सिट्ठिणा वि 'आसन्नभव्वा कावि एसा ता लहउ वराई सिवसोक्खं' ति मण्णमाणेण भणियं-पुत्ति ! जइ एवं ताजं वो रोयइ तं भवउ । तओ तीए हरिसभरसमुब्भिज्जमाणरोमंचकंचुयाए विलइया जिणदत्तस्स कंठे वरमाला । गया नियगेहं । पुच्छियं च राइणा जहा को वरिओ? कहियं च परियणेणं जहा-देव ! जिणपालसिट्टिपुत्तो जिणदत्तो तं च सोऊण पाउसकालजलयवलएणं व नहयलं अंधारियं वयणं राइणो, १. ला. करहि ॥ मूल. २-१५
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy