SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः १०३ स्सामो त्ति । भणिऊण गया वाणारसिं । पविसिऊण य वरधणुणा साहिया सव्वा पउत्ती । तं च सोऊण सरहसं निग्गंतूण सम्मुहं महाविभूईए कडगराइणा पवेसिओ कुमारास । दिण्णा य चउरंगसेणासमण्णिया कडगवई नाम नियधूया । दूयजाणाविया य समागया पुप्फचूलकणेरुदत्तरायाणो सह महामच्चधणुणा, अण्णो य चंदसीह-भगदत्त-तुडिदत्त-सीहरायप्पमुहा रायाणो । अहिसित्तो वरधणू सेणा हिवई, पेसिओ दीहराइणो उवरि, पच्चासण्णीहूओ य अणवरयपयाणएहिं । तं च नाऊण पेसिओ दीहराइणा कडगराइणो दूओ, पत्तो य भणिउं पयत्तो जहा एक्कग्गामपवुत्थं पि सज्जणा बंधवं व मण्णंति । किं पुण सहजायाईचउविहमित्तीए जं मित्तं ॥१४२॥ तं पुण नियजाईए दोसेणं सरिसरमिय-जिमियाई । वीसारिऊण सहसा कह संपइ वेरिओ जाओ ? ॥१४३॥ एयमायण्णिऊण जंपियं कडगराइणा जहा"सच्चमिणं जं मित्ता अम्हे चउरो वि बंभनिवसहिया । सह जाया सह वड्डिय सह रमिया सह समुव्बूढो ॥१४४॥ परलोगगए बंभे तुज्झ पहूं दूय ! जोग्गकलणाए । बंभनराहिवतणयं बालं परिवालिङ मुक्को ॥१४५।। नवरि न तं चिय एकं रज्जं अंतेउरं पुरवरं च । तुह पहुणा पालंतेण दूसियं दूय ! नियगोत्तं ॥१४६॥ ता भो दूय ? परमहिला सामण्णा वि ताव वज्जणिज्जा किं पुण मित्तभज्जा ? तेण पुण सव्वं पि नियचिट्ठियमगणिऊण अम्हे चेव उवलद्धा ?, तो किमेइणा ?, कुणह संपयं जं नियचित्ताभिरुइयं ति । भणिऊण विसज्जिओ दूओ । सयं च सव्वसामग्गीए पत्तो वरधणुसयासं । दीहो वि दूयवयणमायण्णिऊण । 'न अण्णो उवाओ' त्ति भावतो विणिग्गओ सवडम्मुहो, पवत्तमाओहणं, अवि य तिक्खखरक्खुरउक्खयखमायलेणं तुरंगसेण्णेणं । गलगज्जियरवबहिरियनहेण मायंगनिवहेण ॥१४७।। वरसत्थनियरपूरियधयवडधुव्वंतरहसमूहेण । लल्लक्कहक्कबुक्कारपउरपाइक्कचक्केण ॥१४८॥ १. सं.वा.सु. “या । एयजाणा' || २. सं.वा.सु. "ढा ॥१४४॥ भो दूयय ! एवं ते तुज्झ ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy