________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः ता सामि ? लक्खणेहि जक्खाएसाओ तह य तं नाओ । तुज्झ पउत्तिवियाणणभएण सिटुं न अण्णस्स ॥१२१॥ तेण सयं चिय भण्णसि पहुत्तलज्जाउ परिहरेऊण । तुह विरहजलणतवियं मं संगजलेण निव्ववसु ॥१२२॥
एवं च तव्वयणमायण्णिऊण वियंभियाणुरायपसरमब्भुवगयमणेण । समारूढो तीए रहवरं पुच्छिया य सा कुओहुत्तं गंतव्वं ? रयणवईए भणियं-अत्थि मगहापुरम्मि मह पिउणो कणिट्ठभाया धणावहो नाम सिट्ठी, सो उ तुम्हाण मुणियवइयरो अवस्समागमणं बहुभण्णिस्सइ, ता ताव तत्थ गमणं कीरउ, उत्तरकालम्मि पुणो जहिच्छा तुम्हाणं तओ रयणवइवयणेण पयट्टा तत्तोमि मुहं । ठिओ सारहित्ते वरधणू । गामाणुगामं गच्छमाणा निग्गया कोसंबिजणवयाओ, पत्ता य निबिडगिरिकूडसंकडिल्लं महाडइं । तत्थ य कंटयसुकंटयाभिहाणा दुवे चोरसेणावइणो । ते य दट्ठण रयणनियरोवभूसियं रहवरं अप्पपरिवारा य वरजुवइसमण्णिया ते 'हेला सज्झ' ति कलिऊण पयत्ता अभिद्दविउं, कहं ?
दट्ठोटुभीमफुडभिउडिभंगभंगुरियभालभंगिल्ला । हण हण हण त्ति गद्दब्भसद्दपम्मुक्कहकरवा ॥१२३॥ आयण्णकड्डिओमु ककढिणगुणघायघडियटकारा । विधग्यिपउरनारायभल्लवावल्लसंघाया ॥१२४॥
हेलाइ च्चिय अह कुमरमुक्कबहुसत्थपहरविद्दविया । • सूरकराहयतिमिरं व झत्ति चोरा अह पणट्ठा ॥१२५।।
भग्गेसु य तेसु भणियं वरधणुणा जह- कुमार ? दढं परिस्सं ता तुम्हे मुहत्तंतरं निद्दासुहमिहेव रहवरट्ठिया सेवह त्ति । पडिवज्जिऊण य णुवण्णो समं रयणवईए । ताव य पहायाए रयणीए गिरिनई संपाविऊण थक्का तुरंगमा । पडिबुद्धो य एसो उट्ठिओ वियंभमाणो। पलोइ याई पासाइं न दिट्ठो वरधणू । पाणियनिमित्तमोइण्णो त्ति वाहित्तो ससंभमं । पडिवयणमलहमाणेण य पलोइयं रहधुरग्गं, दिटुं च तं बहललोहियालिद्धं 'वा वाइओ वरधणु' त्ति कलिऊण गरुयवियंभमाणसोगप्पसरो 'हा ! हओ मि' त्ति भणमाणो निवडिओ रहुच्छंगे । लद्धचेयणो य 'हा ! भाय ! वरधणु' त्ति भणमाणो पलावे काउमाढत्तो। तओ भणिओ रयणवईए-सामि ! न सो सोयणिज्जो, जओ भणियं
ते पहु ! मया वि न मया, अहवा ते च्चेव नवर जीयंति । मरणेण जाण निव्वहइ सामि-सुहि-मित्तकज्जोहा ॥१२६।। १. ला. तुब्भे ॥ २. ला. जीवंति ॥