SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः जस्स परिओस-रोसा वि निष्फला जंति जंतुणो भुवणे । उच्छुपसूणस्स वि निष्फलेण किं तस्स जम्मेणं ? ॥११३॥ तओ काऊणं महहेऊदाहरणाईहिं समासासणं, दाऊण बहुविहे गुलियाजोगे, तुम्हाणमन्नेसणत्थं पेसिओऽम्हि त्ति । अहं पुण परिव्वायगवेसं काऊण कंपिल्लपुरमइगओ । तत्थ य मए सव्वलोयस्स अहिगमणीयं अवलंबियं कावालियत्तणं, केरिसं च ? नरसिरकवालमालट्ठिभूसणं गहिरनेउरखड्डे । बहुविहगपिच्छविरइयआमेलं च लणयसणारं ॥११४॥ उद्दामसद्दडमरुयअणवरयारावभीसणाडोवं । बहुजणजणियचमकं विणिम्मियं तं मए रूवं ॥११५॥ __परिब्भमंतो य पत्तो पाणवाडयं । तत्थ वि घराघरि वियरंतो 'भयवं किमयं ?' ति पुच्छिओ य साहामि एस मायंगीए विज्जाए कप्पो त्ति एवं च वियरमाणस्स जाया आरक्खियमयहरेण सह मेत्ती । अण्णदियहम्मि य भणिओ सो जहा-मह वयणेण भणिज्जसु अमच्चभज्जं तुह पुत्तमित्तेण कंडिण्णमहावइगेण तुज्झऽभिवायणं पेसियं ति बीयदिणे. य गुलिगासगब्भं विज्जपूरयं सयं चेव गंतूण दिण्णं भक्खिए य तम्मि जाया निच्चेयणा सा । विण्णत्तं चमयहरेण राइणो जहा-देव ! अमच्चभज्जा परलोगंगया, राइणा वि पेसिया नियपुरिसा जहा-सक्कारं करेह । तओ ते जाव तत्थ गया ताव भणिया मए-जइ एयम्मि अवसरे एईए सक्कारं करेह तो तुम्हाणं राइणो य महंतो अणत्थो । तओ ते एयमायण्णिऊण गया सट्ठाणे मए वि समागयाए वियालवेलाए भणिओ मयहरो-जइ तुम सहाओ होहि तो अहं इमीए सव्वलक्खणसंपुण्णाए अमच्चीए सरीरेण साहेमि एगं महामंतं । तेण वि 'तह' त्ति पडिवन्ने गया तं गहाय दूरदेसट्ठियं महामसाणं । तओ कवडेण विरइऊण मंडलाइयं सपरिवारो पेसिओ मयहरो नगरदेवयाणं बलिदाणनिमित्तं । गए य तम्मि अण्णगुलियापयाणेण निद्दाख'य व्व वियंभमाणा उट्ठविया नियजणणी । निवडिऊण य चलणेसु जाणावियमप्पाणं । सा वि मं ओलक्खिऊण रोविउं पयत्ता । 'न कालो रोवियव्वस्स' त्ति संठविऊण नीया उत्तरदिसाए जोयणमित्तसंठियं कच्छाभिहाणं गामं । तत्थ य मह पिउमित्तो देवसम्मो नाम बंभणो । तस्स य गेहम्मि ठविऊण समासत्थाए सिट्ठो कुमार ? तुह संतिओ वइयरो सोऊण य मए निरुब्भमाणा वि बहलंसुसलिल- पडिरुद्धलोयणप्पसरा पलावबहुलं च परिदेविउं पयत्ता, अवि य १. ला. सहाइओ ॥ सं.वा.सु. 'खइव्व ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy