________________
दसमीए तदुद्देसेण, जं कडं तंपि भुंजइ न भत्तं । छुरकयमुंडो कोई, सिहाधरो वा हवेज्ज गिही
।। २७६४॥ पुट्ठो य निहाणाऽऽई, सयणेहिं कहेज्ज जइ स जाणेज्जा । पुव्वपडिमासमग्गो, दस मासा जाव विहरेज्जा ॥ २७६५ ॥ एगारसीए एसो, खुरेण लोएण वा वि मुंडसिरो। रयहरणोवग्गहधारी, समणभूओ दढं विहरे
॥ २७६६॥ नवरं सयणसिणेहे, अव्वुच्छिण्णे तहाविहे कहवि। सण्णायसण्णिवेसं, दटुं वच्चेज्ज नियसयणे
॥ २७६७॥ तत्थ वि सो आहारं, साहू विव एसणाए उवउत्तो। कयकारियाऽणुमोयण-विवज्जियं चेव गिण्हेज्जा ।। २७६८॥ अह तस्सऽभिगमणाउ, पुव्वाउत्तं तु भत्तसूयाई । कप्पइ आहारगयं, पच्छाउत्तं तु नो कप्पे
॥ २७६९॥ तस्स य भिक्खट्ठाए, घरप्पविट्ठस्स जुज्जए वोत्तुं । पडिमोवगयस्स महं, भिक्खमऽहो देह गिहिणो त्ति ।। २७७० ॥ एवं च विहरमाणो, को सि तुमं इय परेण सो पुट्ठो । सड्ढो सावगपडिमा-पडिवण्णो हं ति पडिभणइ ॥ २७७१ ॥ एवं उक्कोसेणं, एक्कारस-मास जाव विहरेइ। एगाहादियरेणं, सेसासु वि इय जहण्णेणं
॥ २७७२ ॥ सम्मत्तासु य एयासु, कोवि धीरो गहेज्ज पव्वज्जं। अण्णो गिहत्थभावं, वएज्ज पुत्ताऽऽइपडिबंधा
॥ २७७३॥ गेहट्ठिओ य संतो, पायं पम्मुक्कपाववावारो । सइ सामत्थे सीयंत-जिणगिहाऽऽई पडियरेज्जा
॥ २७७४॥ तदऽभावे साहारण-दव्ववएण वि करेज्ज तच्चिंतं । साहारणऽत्थविणिओग-विसयमिय नवरि जाणेज्जा ॥२७७५ ॥ जिणभवणं १ जिणबिंबं २, तह जिणबिंबाण पूयणं तइयं ३ । जिणपवयणपडिबद्धाई, पोत्थयाणि य पसत्थाई ४ निव्वाणसाहगगुणाण, साहगा साहुणो, य५ समणीओ ६ । सद्धम्मगुणाऽणुगया, सुसावगा ७ साविगाओ तहा ८ पोसहसाला ९ दंसण-कज्जं पि तहाविहं भवे किंपि १० । एवं दस ठाणाई, साहारणदव्वविसओ त्ति ॥ २७७८॥ तत्थ य समणा अणियय-विहारचरियाकमेण जहसुत्तं । अणुपुव्वेण पुराईसु, मास-चउमासकप्पेण
॥ २७७९॥ पडिबंधपरिच्चाएण, दव्वखेत्ताऽऽइएसु विहरंता । तह सावगा वि वाणिज्ज-तित्थजत्ताऽऽइकज्जेण
॥ २७८०॥ मुणियाऽऽगमपरमत्था, जिणसासणपरमभत्तिसंजुत्ता । गामाऽऽगरनगराईसु, किर चरमाणा पयत्तेण
॥ २७८१ ॥ मग्गाऽणुलग्गगामाऽऽइएसु, जिणभवणपमुहनियपक्खं । गामदुवारऽब्भासाइ-संठियं पसिणयंति जणं ॥ २७८२ ॥ तव्वयणाओ अत्थि त्ति, सम्ममऽवगम्म जिणगिहाऽऽईयं । गच्छंति तत्थ विहिणा, पमोयभरपुलइयसरीरा ॥ २७८२ ॥ जइ ताव थिरा ता पढम-मेव चिअवंदणं जहुत्तविहिं । काऊणं जिणगेहम्मि, भग्गलुग्गाइ पेहंति
॥ २७८४॥ अह ऊसुगत्तणं ता, संखित्तयरं पि पणमिउं पच्छा । तस्सडियपडियमंगं, पेहंति होज्ज तं कह वि
॥ २७८५ ॥ तत्तो कुणंति सामत्थ-संभवे सावगा उ तच्चिंतं । तद्देसणादुवारेण, चेव मुणिणो वि जहजोग्गं
॥ २७८६॥ अहवा सदेसपरदेस-गामनगराऽऽगराइठाणेसु। सच्चरियजणाऽऽइण्णेसु, सावगेहिं विरहिएसु
॥ २७८७ ॥ परिदुब्बलसावगसंग-एसु वा उदयिवत्थुपुरिसेसु । जं होज्ज जिणघरं जिण्ण-सिण्णपरिसडियपडियाई ॥ २७८८॥ विहडियसंधिचयं वा, परिखीणदुवारदेसपिहणं वा । देसणपयट्टमुणिजण-मुहाउतं अहव लोगातो
॥ २७८९॥ सोच्चा किंपि कहिं पि व, दहुँ सयं सावगो विचिंतेज्जा। अणुरत्तअट्ठिमिजो, जिणसासणभत्तिरागेण ॥ २७९०॥ केणाऽवि पुण्णनिहिणा, इयरूवजिणालयं कुणंतेण । परिपुंजिऊण धरिओ, नियजसपसरो अहं मण्णे ॥ २७९१॥ किंतु इय निबिडघडणे वि, अहह! कालेण विहियमिह खूणं । अहवा विणस्सरा च्चिय, सव्वपयत्था भवसमुत्था ॥२७९२ ॥ ता अहमऽहुणा भंजेमि, एयक्खूणं तहा कए य इमं । भवगत्तंऽतोणिवडिय-जणहत्थाऽऽलंबणं होही ॥ २७९३॥ इति चिंतिऊण जइ तं, सत्तो सयमेव सुंदरं काउं। ता एक्को च्चिय कुणेइ, सक्को काउं अह न एक्को ॥ २७९४॥ ता अण्णेसि पि हु सावगाण, जाणाविउं तमऽत्थं तो। तव्विसयमऽब्भुवगम, कारावेज्जा भणिइकुसलो ॥२७९५ ।। अह जह सो तह ते वि हु, असमत्था तत्थ पत्थुए अत्थे । अण्णो वि नऽस्थि तक्कज्ज-कारओ को वि जइ ताहे ॥ २७९६ ॥ इह अंतरम्मि साहारणस्स दव्वस्स होइ तं विसओ। न हु साहारणदव्वं, वएज्ज धीमं जहकहंपि
॥ २७९७॥ सीयंतजिणगिहाइ वि, नो वट्टेज्जा अओ उ अण्णत्तो। दव्वाऽभावे साहा-रणं पि विवेज्जसु तहाहि
॥ २७९८॥ जिण्णं नवीकरेज्जा, सिण्णं पुण संठवेज्ज ल्हसियं च । पुणरवि संपधरेज्जा, सडियं च पुणो वि संधेज्जा ॥ २७९९॥ पडियं समुद्धरेज्जा, लिंपावेज्जा य विगयलेवं च। विगयछुहं च छहावेज्ज, देज्ज पिहणं च अपिहाणे
॥ २८००।।
૮૨