SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ॥ १७६७॥ ॥ १७६८॥ ॥ १७६९ ॥ ॥ १७७०॥ ॥ १७७१ ॥ ॥ १७७२॥ ॥ १७७३ ॥ ॥१७७४ ॥ ॥ १७७५ ॥ ॥ १७७६॥ ॥ १७७७॥ ॥ १७७८॥ ॥१७७९ ॥ ॥ १७८०॥ जंपियं हरिणा राया !, सुवण्णं मणिसंचयं । कंसं दूसंच वड्ढित्ता, पव्वज्जं काउमऽरिहसि मुणिणा भणियं भद्द !, सुवण्णमणिमाऽऽइणो। केलासतुंगकूडा वि, असंखा वि पणामिया लुद्धस्स जंतुणो तित्ति, एगस्स वि जणिति नो। इच्छा आगाससंकासा, सक्का केण व पूरिउं जहा जहा भवे लाभो, लोहो होइ तहा तहा। एवं तेलोक्कलाभे वि, न होज्जा का वि निव्वुई वज्जिणा जंपियं राय!, संते भोगे मणोहरे। चिच्चा असंते पत्थितो, संकप्पेणं विहम्मसि मुणिणा भासियं मुद्ध!, वरं सल्लं वरं विसं । वरं आसीविसो सप्पो, वरं कुद्धो य केसरी वरं अग्गी य नो भोगा, चितिज्जंता वि जे नरं । नरयं निति दुत्तारं, भामयंति भवऽण्णवे सल्लाईणं हि जोगे वि, मच्चू एगभवो भवे । भोगाणं पत्थणेणावि, पाणी हम्मइ लक्खसो ता चत्तभोगवंछो हं, अहोगइकरं परं । कोहं हंतूण माणं च, दिण्णाऽहमगईगमं सुगईघायगं मायं, लोहं पि दुहओ भयं । विद्धंसिऊण सामण्णे, उज्जमिस्सामि एगगो इय परमसमाही-मंतमऽच्चन्तसन्तं, बहुविहभणिईहिं, तं परिक्खित्तु सक्को। कणगमिव मुणित्ता, एगरूवं सरूवं, पयडियहरिसेणं, थोउमेवं पवत्तो जयसि विजियकोह!, धंसियासेसमाण!, पडिहयपसरंतु-द्दाममायापवंच। मुणिवर ! हयलोह-जोहसंचत्तसंगो, तुममिह परमेक्को, पुज्जणिज्जो जयम्मि तुममिह परमेक्को, उत्तमो उत्तमाणं, भविहिसि परजम्मे, उत्तमो तं सि चेव । तिजयतिलयतुल्लं, उत्तमं सिद्धिखेत्तं, अणुसरिहिसि नूणं, पिट्ठकम्मट्ठगंठी भवति कह न सुद्धी, तुज्झ संकित्तणेणं, कहमुवसममेई, दंसणे वा न पावं । फरति मणनिरोहा-ऽऽयाससज्झो अवंझो, सिवसुहजणणम्मि, जस्स एसो समाही इय थुणिय मुणिदं, वंदिऊणं च पाए, कमलकुलिसचक्काऽ-लंकिए भत्तिसारं। भसलगवलनीलं, वोममुल्लंघिऊणं, सुरपुरमऽणुपत्तो, तक्खणेणं सुरेन्दो एवं नमि व्व धीरा, इहलोइयपावसंगविरयमणा। अच्चंतसमाहीए, कुणंति सव्वुज्जम जम्हा धम्मगुणनागराणं, निवासनयरं परं चिय समाही। आराहणालयाए, रुंदो कंदो तह समाही सम्मत्तनाणचारित्त-खन्तिपमुहा महागुणा वि फलं । देन्ति ससझं सम्मं, समाहीगब्भ च्चिय जहुत्तं उवविसउ य एगते, बन्धउ पउमासणं पयत्तेण । धरउ य सासं रुंधउ, बज्झं तह कायचेटुं पि निमिओट्ठपुडं मंथर-तारं दिढेि च निसउ नासग्गे । जइ न समाही लग्गइ, तप्फलभोगी न ता जोगी करयलनिलीणनिम्मल-फलिहं व सुदिव्वजोइणो जं च । पासंति जगं सचरा-चरं पितं पि हु समाहिफलं किंचचित्तं समाहियं जस्स, होइ सवसं विसोत्तियारहियं । सो वहइ निरइयारं, सामण्णधुरं अपरितंतो ते धण्णा भुवणयले, समाहिबलदलियरायदोसा जे । परमं देहाऽऽहारं, आहारं पि हु अणीहंता सुविइयवत्थुसरूवा, हरिसविसायाऽऽइएहिं अप्पुट्ठा । बहुजम्मनिम्मियंपि हु, कम्मं निम्मूलयंति लहुं ता चित्तविजयलक्खण-भावसमाहीए होइ जइयव्वं । एएणं चिय एत्थं, पगयं ति कयं पसंगेण इय सुत्तवुत्तजुत्तीजुयाए, संवेगरंगसालाए । परिकम्मविहिपामोक्ख-चउमहामूलदाराए आराहणाए पणरस-पडिदारमयस्स पढमदारस्स । पंचमगं भणियमिमं, समाहीनाम पडिदारं एसो य समाही चित्त-विजयजणिओ वि न ह थिरो होइ। आराहगो मणं जइ, वारंवारं न सासेइ जओपोयवहणं व चित्तं, चिन्तासागरगयं परिभमंतं। अण्णाणपवणपेल्लिय-विसोत्तियावीइहम्मतं ॥ १७८१॥ ॥ १७८२ ॥ ॥ १७८३॥ ॥१७८४॥ ॥ १७८५॥ ॥ १७८६॥ ॥ १७८७॥ ॥ १७८८॥ ॥ १७८९ ॥ ॥१७९०॥ ॥ १७९१॥ ॥ १७९२ ॥ ॥ १७९३ ॥ ॥ १७९४ ॥ ॥ १७९५ ॥ 43
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy