SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ जर १ सास २ कास ३ दाह ४ऽच्छि५. कुच्छि६ सिरसूल७ कोढ८ कंड्रह ९। अरिस १० दगोदर ११ कण्णच्छि १२ वेयणा १३ अजीर १४ अरुईहिं १५ अइउग्गभगंदर १६ दारुणेहिं, वाहीहि सोलसहि जुगवं । तव्वेयणपारद्धेण, तेण घोसावियं च पुरे एएसि रोगाणं, एक पि हु जो ममं पणासइ । दोगच्चविच्चुइकरं, तस्स बहु देमि दव्वमऽहं सोऊणेवं बहवे, चिगिच्छसज्जा समागया वेज्जा। पारंभंति तिगिच्छं, हत्थमऽणेगप्पगारेहि थोवो वि नो विसेसो, उप्पज्जइ तस्स तो परिस्संता। लज्जावसविच्छाया, जहागयं पडिगया वेज्जा नंदो पुण रोगाऽऽवेग-वेयणाविहुरिओ मरेऊण । नियपोक्खरिणीए सण्णि-द(रत्तेण उववण्णो धण्णो णंदो सेट्ठी, जेणेसा कारिय त्ति जणवायं । निसुणंतेण य तेणं, नियजाई सुमरिया सहसा तो संवेगोवगतो, मिच्छत्तफलं इमं ति मण्णंतो। देसविरइप्पहाणं, पुणो वि अणुसरइ जिणधम्म गेण्हइ य इममऽभिग्गह-मेत्तो छटुं सया वि काहऽमहं । पारणगे भुंजिस्सं, फासुगमुव्वलणिगाइ परं एवं विणिच्छिऊणं, स महप्पा अच्छिउं समारद्धो। अवरम्मि अवसरम्मि, समोसढो तत्थ वीरजिणो तो पोक्खरिणीए जणो, मज्जंतो तीए एवमऽण्णोण्णं । जंपइ चलह लहुँ चिय, वंदामो जेण जिणवीरं गुणसिलए उज्जाणे, समोसढं तियसविहियपयपूयं । सोउंच (रो इय, संजायाऽतुच्छभत्तिभरो जिणनाहवंदणहूँ, उक्किट्ठाए गईए निययाए । गुणसिलउज्जाणं पइ, झडत्ति संपट्ठियो गंतुं अह गुडियकरिघडाऽऽरूढ-सुहडदढघडियनिबिडपरिवेढो । तरलतरतुरयपहकर-खरखुरखंडियधरावट्ठो सामंतमंतिसत्थाह-सेट्ठिसेणाहिवेहि परिवरियो। करिकंधराऽधिरूढो, सिरोवरि धरियसियछत्तो सुमहग्घाऽलंकारेहि, भूसिओ सेणिओ महाराया। भत्तीए जिणवरवीर-वंदणत्थं लहु पयट्टो तस्स य एगेण तुरंगमेण, सो दुहुरो खुरऽग्गेण । पहओ पहम्मि जंतो, भत्तीए वंदिउं नाहं तो घायपीडिओ सो, घेत्तूणं अणसणं जिणं सम्मं । सुमरंतो मरिऊणं, सोहम्मे देवलोगम्मि दद्दुरवडेंसयम्मि, पवरविमाणम्मि दडुरंकोत्ति । देवो जातो तत्तो य, सिज्झिही सो विदेहम्मि लहुसिद्धिओ वि एवं, जइ नंदो निदियं तिरियजोणिं । मिच्छत्तसल्लवसओ, पत्तो ता तं चयसु खवग! ता उज्झियसल्लतिगो, पंचहिं समिईहिं तिहि य गुत्तीहिं । सम्मत्ताऽऽइगुणगणं, कयसिवसोक्खं पसाहेसु इय उवएसामयपाणएण, पल्हाइयम्मि चित्तम्मि। निव्वुइमुवेइ खवगो, पाऊण व पाणियं तिसिओ इय संसारमहोयहि-तरीए संवेगरंगसालाए। चउमूलद्दाराए, सोग्गइगमपउणपयवीए आराहणाए पडिदार-नवगनिम्मियसमाहिलाभस्स। तुरियद्दारट्ठारस-पडिदारेहि विरइयम्मि पढमेऽणुसट्ठिदारे, चरिमं निस्सल्लयापडिदारं । भणियं तब्भणणाओ, समत्तमऽणुसट्ठिदारमिणं एवमऽणुसट्ठिसवणे वि, जं विणा विणयणं न कम्माणं । संपज्जइ तमियाणि, भणामि पडिवत्तिपडिदारं बहुवत्तव्वयवित्थर-निम्मियअणुसट्ठिसवणपरितुट्ठो। मण्णंतो उत्तिण्णं य, अप्पयं भवसमुद्दाओ सिरधरियपाणिपउमो, हरिसुक्करिसुच्छलंतरोमंचो। अंतोविसप्पिसुहसाहि-अंकुरुप्पीलकलिओ व्व खवगमुणी पुणरुत्तं, सम्मं अणुसासिओ त्ति जंपतो। भत्तिब्भरनिब्भराए, गिराए भासेज्ज गुरुमेवं भयवं! परमत्थेणं, न तुमाहितो वि विज्जए वेज्जो । जो तुममिय मूलाओ, कम्ममहावाहिमुवहणसि तुममेव य अंतरपबल-सत्तुहम्मंतजंतुनिवहस्स । करणरणरंगभूभीए, सरणमेक्को असरणस्स तुममेव य तिहुयणवित्थरंत-मिच्छत्ततिमिरपूरस्स। विद्धंसणम्मि विप्फुरिय-नाणकिरणुक्करो सूरो ता तुमए जं सिटुं, विवज्जणीयत्तणेण णिच्चं पि। अच्चन्तदीहसंसार-साहिमूलप्परोहसमं निस्सट्ठकयाऽणिटुं, अट्ठारसपावठाणपडलं मे। कालतियगोयरं पि हु, तमऽहं तिविहेण उज्झामि १. फासुगमुव्वलणिगाइ - प्रासुकशेवालादि, ॥ ९२८४ ॥ ॥ ९२८५ ॥ ॥ ९२८६ ॥ ॥ ९२८७ ॥ ॥ ९२८८॥ ॥ ९२८९॥ ॥ ९२९० ॥ ॥ ९२९१ ॥ ॥ ९२९२ ॥ ॥ ९२९३ ॥ ॥ ९२९४ ॥ ॥ ९२९५ ॥ ।। ९२९६ ॥ ॥ ९२९७॥ ॥ ९२९८॥ ॥ ९२९९ ॥ ॥ ९३००॥ ॥ ९३०१ ॥ ॥ ९३०२॥ ॥ ९३०३ ॥ ॥ ९३०४॥ ॥ ९३०५॥ ॥ ९३०६॥ ॥ ९३०७॥ ।। ९३०८॥ ॥ ९३०९॥ ॥ ९३१०॥ ॥ ९३११॥ ॥ ९३१२ ॥ ॥ ९३१३॥ ॥ ९३१४ ॥ ॥ ९३१५ ॥ ॥ ९३१६॥ ॥ ९३१७॥ २53
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy