________________
थणवीढलुढंतंऽसुय-मुरुपहरयणासियंऽगरुइपसरं। मुत्ताहारपरिग्गह-मुव/जियसिरिफलसमूह हरिपीलुकलियमंदिर-मऽल्लीणं पयडवालवियणं च । जस्साऽरिवहूविंदं, होत्था दुत्थं पि सुत्थं व तस्स पियपणइणीए, वम्मानामाए उचियसमयम्मि। सूरो व्व सुओ जाओ, मिरीइजालं विमुंचंतो पत्ते य बारसाऽहे, परमविभूईए तस्स नरवइणा । जम्मसमयाऽणुरूवं, मिरिइ-त्ति पइट्ठियं नामं वोक्तबालभावो, स महप्पा एगया जिर्णिदस्स । उसभस्स समीवम्मि, धम्मं सोऊण पडिबुद्धो नलिणिदलऽग्गविलग्गंऽबु-बिंदुलोलं पलोइउंजीयं । विसरारुभवुत्थसमत्थ-वत्थुसत्थं च नाऊण परिचत्तविसयसोक्खो, अणवेक्खियबंधवाऽऽइपडिबंधो। भुवणगुरुणो समीवे, पडिवण्णो संजमुज्जोगं विहरित्था य जिणेणं, समं पढंतो पराए सद्धाए । थेराण अंतियम्मि, सामाइयमाऽऽइ अंगसुयं अह अण्णया कयाई, पयंडमायंडकरकरालम्मि । जायम्मि गिम्हयाले, संतत्ते मेइणितलम्मि वायंतेसु य पवणेसुं, सक्करुक्केरफरुसफरिसेसु । अण्हाणवसकिलंतो, इमं कुलिंगं विचितेइ समणा तिदंडविरया, भगवंतो निहुयसंकुचियगत्ता । अजिइंदियदंडस्स य, होउ तिदंडं महं चिंधं लोइंदियमुंडा संजया उ, अहयं खुरेण ससिहागो। थूलगपाणिवहाओ, वेरमणं मे सया होउ निक्किचणा य समणा, ममं पुणो होउ किंचणं किंचि । सीलसुयंधा समणा, अहयं सीलेण दुग्गंधो ववगयमोहा समणा, मोर्हेच्छण्णस्स छत्तयं होउ। अणुवाहणा य समणा, मझं तु उवाहणा होंतु सुक्कंऽबरा य समणा, निरंऽबरा मज्झ धाउरत्ताई । वत्थाइं होंतु जमऽहं, अरिहामि कसायकलुसमई वज्जेंति वज्जभीरू, बहुजीवसमाऽऽउलं जलाऽऽरंभं । होउ मम परिमिएणं, जलेण पहाणं च पियणं च इय सच्छंदविगप्पिय-विचित्तबहुजुत्तिनिवहसंजुत्तं । समणविलक्खणरूवं, पारिव्वजं पवत्तेइ विहरइ य जिणेण सम, भव्वे पडिबोहिउं समप्पइ य। सीसत्तेणं भुवणेक्क-भाणुणो उसभसामिस्स अह भरहेणोसरणे, निप्पडिमिस्सरियमऽरहओ दटुं । होहिन्ति केत्तिया ताय!, तुज्झ सरिस त्ति पुढेण सिट्ठा अजियाऽऽइजिणा, जयगुरुणा चक्किणो य पुढेण । अप्पुढेण वि सिट्ठा, हरिहलिणो पुण भणइ भरहो भयवं! किमेत्तियाए, सदेवमणुयाऽसुराए परिसाए । तुह संतियाइ होही, इह भरहे कोई तित्थयरो तो एगंतनिलीणं, सिरोवरिं धरियछत्तयं मिरिइं । दंसेइ जिणो भरहस्स, एस चरिमोऽरिहा होही एसो च्चिय विण्हूणं, पढमो पोयणपुरम्मि आयाही । मूयाए विदेहे चक्क-वट्टिलच्छिं लहिस्सइ य एवं सोउं भरहो, हरिसवसविसप्पिबहलरोमंचो। सामि आपुच्छित्ता, मिरिइं अभिवंदिउं जाइ तो तिक्खुत्तो दाउं, पयाहिणं परमभत्तिसंजुत्तो । सम्ममऽभिवंदिऊणं, महुरगिरा भणिउमाऽऽढत्तो धण्णो तुमं महायस!, तुमए च्चिय पावणिज्जमिह पत्तं । जं होहिसि तित्थयरो, अपच्छिमो वीरनामो त्ति पढमो य वासुदेवाण, भरहवासद्धमहिवइनाहो । छक्खंडखोणीमंडल-सामी मूयाए चक्की य पारिव्वजं जम्मं च, तुज्झ नो मणहरं ति वंदामि। किंतु जिणो होहिसि जं, अपच्छिमो तेण पणमामि एमाऽऽइ संथुणित्ता, गयम्मि भरहे जहाऽऽगयं मिरिई । उप्पण्णगाढहरिसो, विसट्टकंदोट्टदलनयणो रंगगओ मल्लो इव, तिवई अप्फोडिऊण तिक्खुत्तो। तं नियविवेयमऽवहाय, जंपिउं एवमाऽऽढत्तो "जइ वासुदेवपढमो, मूयविदेहाए चक्कवट्टी वि । चरिमो तित्थयराणं, अहो ! अलं एत्तियं मज्झ पढमो हं विण्हूणं, पिया य मे चक्कवट्टिवंसस्स । अज्जो तित्थयराणं, अहो ! कुलं उत्तम मज्झ" एवं नियकुलचंगिम-संकित्तणकलुसभाववसगेणं । नीयागोयं कम्मं, बद्धं तप्पच्चयं च तओ स महप्पा उप्पण्णो, छ भवग्गहणाई माहणकुलेसु । नीएसुं अण्णेसुंय, हरिचक्किसिरिं च अणुभविउं अरिहंताऽऽइवीसं, ठाणाई फासिऊण चरिमभवे । चिरबद्धनीयकम्मस्स, दोसओ माहणकुलम्मि देवाणंदाए माहणीए, गब्भे अरिहा वि उप्पण्णो । बायासीइदिणंऽते, नवरं सक्केण नाऊण अणुचियमेयं ति विभाविउंच, हरिणेगमेसिमाऽऽइसिउं। सिद्धत्थरायगेहिणि-तिसिलाए ठाविओ गब्भे उचियसमए पसूओ, अहिसित्तो मंदरम्मि तियसेहिं । तित्थं पवत्तिऊणं, संपत्तो सो य परमपयं
॥६६२८॥ ॥६६२९ ॥ ॥ ६६३०॥ ॥६६३१॥ ॥६६३२॥ ।। ६६३३ ।। ॥ ६६३४ ॥ ॥ ६६३५ ॥ ॥६६३६॥ ॥६६३७॥ ॥६६३८॥ ॥६६३९॥ ॥६६४०॥ ॥६६४१॥ ॥६६४२॥ ॥६६४३॥ ॥६६४४॥ ॥६६४५ ॥ ॥६६४६॥ ॥६६४७ ॥ ॥६६४८॥ ॥६६४९॥ ॥ ६६५०॥ ॥६६५१॥ ॥ ६६५२॥ ॥ ६६५३ ॥ ॥ ६६५४॥ ॥ ६६५५॥ ॥ ६६५६॥ ॥६६५७॥ ॥ ६६५८॥ ॥ ६६५९॥ ॥ ६६६०॥ ॥६६६१॥ ॥६६६२॥ ॥६६६३॥ ॥६६६४॥ ॥६६६५॥
૧૮૮