SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ३७९ १६८ श्लोकांक १०.९ १५.७ १.८ ७.२ ३२६ २७ ७.९ १०२ २५१ १३.२४ १३.२५ १३.३ २५२ २२८ छंद उपजाति उपजाति आर्या उपजाति उपजाति उपेन्द्रवज्रा वंशस्थ उपजाति उपजाति वंशस्थ उपजाति वंशस्थ वंशस्थ इन्द्रवज्रा उपजाति वंशस्थ वंशस्थ ५.७ ८० १८४ १०८ परिशिष्ट-२ श्लोकस्यादिवाक्यम् पदे पदे जीव ! पराभिभूती: परस्य पीडापरिवर्जनात् ते परहितचिन्ता मैत्री पराभिभूतौ यदि मानमुक्तिः पराभिभूत्याऽल्पिकयाऽपि कुप्यपरिग्रहं चेद् व्यजहा गृहादेः परिग्रहात् स्वीकृतधर्मसाधनापरिषहान् नो सहसे न चोपपरोपकारोऽस्ति तपो जपो वा पुनः पुनर्जीव तवोपदिश्यते पुराऽपि पापैः पतितोऽसि दुःखपुराऽपि पापैः पतितोऽसि संसृतौ पुष्णासि यं देहमधान्यचिन्तयंपूतिश्रुतिः श्वेव रतेर्विदूरे पूर्णे तटाके तृषितः सदैव प्रगल्भसे कर्मसु पापकेष्वरे ! प्रमोदसे स्वस्य यथाऽन्यनिर्मितैः प्रसन्नचन्द्रराजर्षेर्प्राप्यापि चारित्रमिदं दुरापं फलाद् वृथा स्युः कुगुरूपदेशतः बन्धोऽनिशं वाहन-ताडनानि बस्तिसंयममात्रेण बिभेषि जन्तो ! यदि दुःखराशेः भक्त्यैव नार्चसि जिनं सुगुरोश्च धर्म भजस्व मैत्री जगदङ्गिसशिषु भवी न धमैरविधिप्रयुक्तैर्भवेत् समग्रेष्वपि संवरेषु भवेद् गुणी मुग्धकृतैर्न हि स्तवैः भवेद् भवापायविनाशनाय यः ७३ १५० २२४ १८७ २०० अनुष्टुप् २८९ २७८ १०.१६ १०.१५ ७.१४ ५.१ ९.११ १२.१५ १०.१९ ११.५ १४.३ १३.५१ १२.५ ८.२.३ १४.१७ ६.७ १२.१३ १.६ १२.२ १४.२१ १३.२२ ११.१ उपजाति वंशस्थ उपजाति २१४ अनुष्टुप् २१० ९० उपजाति वसन्ततिलका वंशस्थ २५ २११ ३१५ उपजाति उपजाति उपजाति वंशस्थ २४९ १९६
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy