SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ १५३ १५२ ५२ २६३ ३०४ १२२ १२९ १०४ परिशिष्ट-२ અધ્યાત્મકલ્પદ્રુમના મૂળ શ્લોકોનો અછાશુદક્કમ श्लोकस्यादिवाक्यम् श्लोकांक छंद अकारणं यस्य च दुर्विकल्पैः ९.१४ उपजाति अकृच्छ्रसाध्यं मनसो वशीकृतात् ९.१३ वंशस्थ अङ्गेषु येषु परिमुह्यसि कामिनीनां २.५ वसन्ततिलका अणीयसा साम्यनियन्त्रणाभुवा १३.३६ वंशस्थ अत एव जिना दीक्षा १४.९ अनुष्टुप् अत्यल्पकल्पितसुखाय किमिन्द्रियार्थैः वसन्ततिलका अदृष्टवैचित्र्यवशाज्जगज्जने वंशस्थ अधीतिनोऽर्चादिकृते जिनागमे ८.१.३ वंशस्थ अधीतिमात्रेण फलन्ति नागमाः ८.१.९ वंशस्थ अधीत्यनुष्ठानतपःशमाद्यान् ७.११ उपजाति अध्येषि शास्त्रं सदसद्विचित्रा उपजाति अनादिरात्मा न निजः परो वा उपजाति अनित्यताद्या भज भावनाः सदा १३.४० वंशस्थ अपास्ताशेषदोषाणां अनुष्टुप् अमेध्यभस्त्रा बहुरन्ध्रनिर्यन् २.७ उपजाति अमेध्यमांसास्रवसात्मकानि २.४ उपजाति आच्छादितानि सुकृतानि यथा दधन्ते ११.९ वसन्ततिलका आजीविकादिविविधार्तिभृशानिशार्ताः १३.१३ वसन्ततिलका आजीविकार्थमिह यद्यतिवेषमेषः १३.४ वसन्ततिलका आजीवितं जीव ! भवान्तरेऽपि वा ३.२ वंशस्थ आत्मन् ! परस्त्वमसि साहसिकः श्रुताक्षैः ८.२.७ वसन्ततिलका आत्मानमल्पैरिह वञ्चयित्वा उपजाति आपातरम्ये परिणामदुःखे ६.२ उपजाति आरम्भैर्भरितो निमज्जति यतः ४.६ शार्दूलवि० आराधितो वा गुणवान्स्वयं तरन् १३.१४ उपजाति १३.२३ २५० ३४ २६७ १.१० २५ २०३ २४० २३० ६० १३८ १०.१२ १७१
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy