SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३१८ श्रीअध्यात्मकल्पद्रुमे [४४७] ११.विस्सामण १२.तह उंघण इय बारसदोसवज्जियं जस्स । कायसमिईविसुद्धं एगविहं तस्स सामइयं ।। [ ]।। [४४८] १.कुवयण २.सहसक्कारो ३.लोभण ४.अहछंदवयण ५.संखेवा । ६.कलहं ७.विगहो ८.हासो ९.तुरिओ १०.गमणागमणवादी।। [ ] || [४४९] वज्जेइ दोसदसयं वयणभवं जो नरो स सामइओ । तस्स तणु-वयणसुद्धं दुविहं सामाइयं होइ ।। [ ]।। [४५०] १.अविवेओ २.जसकित्ती ३.लाहत्थी ४.गव्व ५.भय ६.नियाणत्थी । ७.संसय ८.रोस ९.अविणओ १०.तन्निवयो दस य माणसिया।। [ ]|| [४५१] बत्तीसदोससुद्धं तणु-वयमण-सुद्धिसंभवं तिविहं । जस्स हवइ सामइयं तस्स वसे सव्वसुहलच्छी ।। [ ]|| एते द्वात्रिंश[दोषाः]जीर्णकुलकप्रतिपादिताः । वन्दनके द्वात्रिंशद्दोषाः-"दोस अणाढिअथड्ढिअ" इत्यादि [गुरु] भाष्य [२३] गाथोक्ता भाष्यव्याख्यानतो व्याख्येयाः । कायोत्सर्गावश्यकदोषाश्चैकोनविंशतिः "घोडगलयखंभाइ" इत्यादि[चैत्यवंदन]भाष्य[५६]गाथोक्तास्तत एव सविस्तरमवसेया इति ||१५.१।। रत्न.-अथ शुभप्रवृत्तिशिक्षोपदेशाख्यः पञ्चदशोऽधिकारो विवरीतुं प्रारभ्यते, तत्राऽऽवश्यकं कर्त्तव्यत्वात् प्रथममावश्यकोपदेशमाह, अत्र यतियोग्यं यतिना ज्ञेयं, श्राद्धयोग्यं श्राद्धेनाऽपीति, तेन द्वयोरपि सम्बोधनमध्याहार्यम् - ___ आवश्यकेषु..इति. व्याख्या-हे यते ! हे आहेत ! त्वमावश्यकेषु-अवश्यकर्तव्येषु प्रतिक्रमण-सामायिक-पौषधोपवासा-ऽऽलोचनाग्रहणादिषु यत्नम्-उद्यममातनुकुर्वित्यर्थः, किंलक्षणेषु ? - आप्तोदितेषु-सर्वज्ञोदितेषु, अत एव शुद्धेषुनिर्मलेषु, निर्मलत्वादेव तमांसि-पापानि, अपघ्नन्तीति तेषु, तत्र दृष्टान्तमाह-हि १. 'भंतिचयो' - मु० ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy