SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ १४. मिथ्यात्वादिसंवरोपदेशाधिकारा [४११] मिथ्यात्व-योगा-ऽविरति-प्रमादानात्मन् ! सदा संवृणु सौख्यमिच्छन् । असंवृता यद्भवतापमेते, सुसंवृता मुक्तिरमां च दद्युः ।।१४.१ ।। धनवि.—अथानन्तरद्वारे केवलसर्वविरतिधारियतियोग्यमुपदेशमुपदिश्य सामान्यतः सर्वविरतिधारि-देशविरतिधारिणोर्योग्यमुपदेशमुपदेष्टुं मिथ्यात्वादिसंवरोपदेशद्वारं दर्शयन्नाह अथ सामान्यतो यतीन् विशेष (तो) धर्मस्थगृहिणश्चाश्रित्य मिथ्यात्वादि-संवरोपदेशः धनवि.—अथ-सामान्य इति, अथ इत्यानन्तर्ये सामान्यतः साधारण्येन यतीन्संयमिनः, च पुनर्विशेष-धर्मस्थगृहिणः- सम्यक्त्वमूलद्वादशव्रतधारिश्रावकान्, आश्रित्य - उद्दिश्य मिथ्यात्वादि-संवरोपदेशो-मिथ्यात्वा-ऽविरति-कषाय-‍ -योगनिरोधोपदेशः, ८ प्रदर्श्यते इति शेषः । - अथास्मिन् द्वारे पूर्वोद्दिष्टत्वेन पूर्वं मिथ्यात्वादिसंवरमुपदिशन्नाह 'मिथ्यात्व.' इति, हे आत्मन् ! त्वं सौख्यमिच्छन्- सुखमभिलषन्, मिथ्यात्वयोगा-ऽविरति-प्रमादान् सदा सर्वकालं संवृणु-सङ्कोचविषयीकुर्वित्यन्वयः, तत्र मिथ्यात्वं च [संबोधप्रकरणे] - [ ४१२] "दुविहं लोइयमिच्छं देवगयं गुरुगयं मुणेयव्वं । लोउत्तरं च दुविहं देवगयं गुरुगयं चेव" ।। [१०२]।। I अथवा मिथ्यात्वं पञ्चविधम्, यदाह ।। [४१३] 'चउभेयं मिच्छत्तं' ................................. [४१४] अभिगहियमणभिगहियं च तह अभिनिवेसियं चेव । संसइयमणाभोगं मिच्छत्तं पञ्चहा होइ ।। [ १०५ ] इत्यादि
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy