________________
चित्तदमनद्वारम्
इति श्रीतपा० महोपाध्याय श्रीकल्याणविजयगणिशिष्योपाध्याय श्रीधनविजयगणिविरचितायामध्यात्मकल्पद्रुमटीकायां मनोनिरोधनाम्नी नवमी पदपद्धतिः इति
।।९।।
१५७
रत्न.-सर्वेष्वेतेषु भावनानामाधिक्यं सूचयन्नाह - भावनापरिणामेषु इति., व्याख्यामन एव वनं मनोवनं, तस्मिन् भावनापरिणामेषु सिंहेष्विव सिंहसदृशेष्वित्यर्थः सदा-निरन्तरं जाग्रत्सु-सावधानेषु सत्सु दुर्ध्यानान्येव सूकरा विशन्त्यपि न, प्रवेशमपि न कुर्वन्ति, स्थितिविनाशादीनां वार्तैव क्वेति ।।९.१७।।
[२३९] श्रीशान्तिचन्द्रवरवाचकदुग्धसिन्धुलब्धप्रतिष्ठवरवाचकरत्नचन्द्रः । अध्यात्मकल्पफलदस्य चकार वृत्तिं, तत्राऽङ्कमान इति पूर्तिमितोऽधिकारः ।।३।।
इति नवमोऽधिकारः संपूर्णः ।।