SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ चित्तदमनद्वारम् इति श्रीतपा० महोपाध्याय श्रीकल्याणविजयगणिशिष्योपाध्याय श्रीधनविजयगणिविरचितायामध्यात्मकल्पद्रुमटीकायां मनोनिरोधनाम्नी नवमी पदपद्धतिः इति ।।९।। १५७ रत्न.-सर्वेष्वेतेषु भावनानामाधिक्यं सूचयन्नाह - भावनापरिणामेषु इति., व्याख्यामन एव वनं मनोवनं, तस्मिन् भावनापरिणामेषु सिंहेष्विव सिंहसदृशेष्वित्यर्थः सदा-निरन्तरं जाग्रत्सु-सावधानेषु सत्सु दुर्ध्यानान्येव सूकरा विशन्त्यपि न, प्रवेशमपि न कुर्वन्ति, स्थितिविनाशादीनां वार्तैव क्वेति ।।९.१७।। [२३९] श्रीशान्तिचन्द्रवरवाचकदुग्धसिन्धुलब्धप्रतिष्ठवरवाचकरत्नचन्द्रः । अध्यात्मकल्पफलदस्य चकार वृत्तिं, तत्राऽङ्कमान इति पूर्तिमितोऽधिकारः ।।३।। इति नवमोऽधिकारः संपूर्णः ।।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy