________________
पूज्याचार्यश्रीमद्विजयमहोदयसूरीश्वराः * तपःस्वाध्यायादिगुणरत्नाकराः पूज्याचार्यश्रीमद्विजयललितशेखरसूरीश्वराः * वात्सल्यवारिधिर्व्यवहारदक्षा पूज्याचार्यश्रीमद्विजयमहाबलसूरीश्वराः * अवसरोचितोपबृंहणया संशोधनादिकार्ये उत्साहवर्धकाः प्रवचनप्रदीप-गच्छाधिपतिपूज्याचार्यः
श्रीमद्विजयपुण्यपालसूरीश्वराः * प्रसङ्गोचितहितशिक्षा-प्रेरणादीनां दायकाः समाधिस्त्रोतनिर्झराः पूज्याचार्य
श्रीमद्विजयहेमभूषणसूरीश्वराः * ग्रन्थ संशोधनमार्गदर्शन प्रूफसंशोधनसहायतादिना कृतपरमोपकृतयः प्रवचनप्रभावकाः
पूज्याचार्यश्रीमद्विजयकीर्तियशसूरीश्वराः । * गृहदीक्षितजीवने अनुशासकाः भवजलधितारकाः प्रशान्तमूर्तिः पूज्याचार्यश्रीमद्विजयबोधिरत्नसूरीश्वराः ।
संशोधनसहायकपरिचयः श्रीपञ्चाशकप्रकरणस्य श्रीपूज्याचार्यश्रीयशोभद्रसूरीश्वराणां टीकायाः ताडपत्रीया प्रतिः परमश्रुतभक्तः प्रवर्तकः श्रीजम्बूविजयपूज्यपादसहायेन वैयावृत्त्यगुणनिधिः पूज्यपन्यासप्रवरपुण्डरीकरत्नविजयगणिवर्यसहायेन, आर्जवगुणनिधिः पूज्योपाध्यायश्रीमणिप्रभसागरसहायेन च प्राप्ता ।
प्रकृतग्रन्थस्य संशोधन-सम्पादने च बहुमूल्यमार्गदर्शनादि सहायः ग्रन्थस्यान्तिमनिरीक्षणादि महत्त्वपूर्णकार्यञ्च प्रवचनप्रभावकः पूज्याचार्यश्रीकीर्तियशसूरिभिः कारितम् । ___ग्रन्थस्य विषमपदेषु समुचितनिर्णयः परमाराध्यपाद परमगुरुदेव आचार्यश्रीमद्विजयरामचन्द्रसूरीश्वराणां शिष्यरत्नः कविश्रेष्ठ मुनिप्रवरश्रीमोक्षरतिविजयेन कृतम् । प्रथम-द्वितीयवार निरीक्षणं संशोधितग्रन्थस्य परमपूज्यपत्र्यासप्रवरश्रीनयभद्रविजयगणिवर्यशिष्यवृन्देन कृतम् । पूज्यपाद शिष्यत्वमापन्नपूज्यमुनिप्रवर श्रीधर्मतिलकविजयगणिवरः, आध्यात्मिकप्रवचनकारः पूज्याचार्यविजययोगतिलकसूरीश्वरविनेयेन मुनिराजश्रीश्रुततिलकविजयः, पूज्यार्या प्रवर्तिनी श्रीजयाश्रीणां प्रशिष्या आर्या कैवल्यदर्शनाश्रियः चरणचञ्चरिका साध्वीमृदुदर्शनाश्री च ग्रन्थसंशोधने आंशिकसहायं कृतवन्तः।
एवं संशोधनादौ नैके महानुभावाः भृशमुपकृतवन्तः इत्यावेदयन्ति । विक्रम संवत् २०७० कार्तिकशुक्लाऽष्टमी टिम्बर मार्केट, पूणे-महाराष्ट्रः
परमपूज्याचार्यश्रीबोधिरत्नसूरीश्वराणां विनेयः
मुनिधर्मरत्नविजयः
13