SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ १. अध्यात्मबिन्दुश्लोकानुक्रमणिका अज्ञानतो मुद्रितभेदसंवि - १, ११ अज्ञानतो यदिह किञ्चिदपि न्यगादि ४.३१ अणोरणीयान् महतो ३.२५ अनवरतमनेकान् भावयन् कल्पनौघान् १.२८. जगद् भासा यस्य स्फुरति ४ . २६ ज्ञानं ज्ञाने भवति न खलु १.२४ ज्ञानावृत्यादयोऽप्येते २.२ तटस्थः पश्य देहादीन् २.२० तदन्वेष्यं तत्त्वं सततमिदमुत्कटतर ४.११ तदात्मनि भवेद् व्याप्तृ २.११ तपश्चण्डं तीव्रव्रतकलनमत्युल्बणपरी ४.१० तीर्थप्रवृत्त्यर्थमयं फलेग्रहि १.८ | देहः पुद्गलसङ्घातो २.१७ अनादित्वादनन्तः स्यात् २.६ अनादित्वेऽपि भावस्य २.७ अनादिनिधनं ज्योतिः २.१३ अनादिबन्धनोपाधि ३.१५ अनादिभ्रष्टस्वात्मोत्था २.२२ अनाभोगेन वीर्येण ३.१९ अन्वयव्यतिरेकाभ्यां ३.२२ अविद्यासंस्काराद् बहुतरकालाद् यदभव ४.१३ अविद्या हि विकारित्वं २.४ अशुद्धनिश्चयेनायं २.९ अहं कर्ता भोक्तेत्यनवरतमिहाज्ञानमुदभू ४.५ देहे यथाऽऽत्मधीरस्य ३.४ देहो नास्मीति संवित्तेः २.१६ धत्तेऽम्भोधिर्जवनपवनाऽऽच्छोटनान्मूर्च्छदुग्रो १.३ न रज्यते न च द्वेष्टि ३.३१ न B स्वं मम परद्रव्यं ३.५ नाहं वपुष्मान् न च मे वपुर्वा २.३१ आत्मस्वरूपं पररूपमुक्त - १.७ आत्मानं भावयेन्नित्यं ३.२ इत्येवं संप्रधार्य द्रुतरमखिलं १.३२ इत्येवं स्वपरद्वयास्खलितचिच्छक्त्या ३.३२ निमित्तनैमित्तिकते २.१२ निष्क्रियस्याऽयसोऽयस्कान्तात् ३.६ पन्था विमुक्तेर्भविनां न चान्यो १.३० : स्वात्मत्वेन स्वमपि च १.१९ इदं हि नानाभवपादपानां ४.२९ ईश्वरस्य न कर्तृत्वम् ३.१८ परद्रव्योन्मुकं ज्ञानं ३.३ पीतस्त्रिग्धगुरुत्वानां ३.१० पुण्यपापद्वयं रुद्ध्वा ३.१४ एको वै खल्वहं शुद्धो ३.९ कर्ताऽयं स्वस्वभावस्य २.८ कर्तृत्वादि विकारभारविगमाद् ४.२ कर्मकाण्डदुरावापमिदं हि ४.३० कर्मभ्यः कर्मकार्येभ्यः ३.८ किं मुग्ध ! चिन्तयसि काममसद्विकल्पां १.२९ कुम्भोदञ्चनवर्द्धमानकरक्रस्थाल्याद्यवस्थान्तरा १.४ चकास्त्येतद्यस्मिन् जगदखिलमूतं ४.२४ चिरं सुप्ता ह्येते गुरुभवभवदुः खतलिने ४.१६ चैद्रूप्यमेकमपहाय परे किलामी १.१६ प्रकृतिगुणविरक्तः शुद्धदृष्टिर्न भोक्ता २.३२ प्रत्यग्ज्योतिःसुखास्वाद २.२३ प्रत्यग्ज्योतिर्जयति तदिदं पिष्टकर्मप्रपञ्च ४.१ प्रत्येकं कर्तृतायां स्यात् ३.२० प्रमाण - निक्षेप - नयाः समेऽपि १.१३ प्रविज्ञाते यस्मिन्नतिशयित ४.१७ बन्धोदयोदीरणसत्त्वमुख्याः १.१४ बहिष्पदार्थेष्वासक्तं २.१५ | ब्रूमः किमध्यात्ममहत्त्वमुच्चै १.१
SR No.022281
Book TitleAdhyatmabindu
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherPadmvijay Ganivar Jain Granthmala Trust
Publication Year
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy