SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ७६] [विवेकमञ्जरी यक्षो मुष्टिप्रहारेण कुमारेण हतोऽनशत् । हृष्टाश्चास्योपरिष्टाच्च पुष्पवृष्टिं व्यधुः सुराः ॥११५।। मानसादवतीर्णेऽयमथ स्त्रीपदपद्धतिम् । अद्राक्षत् पथि पञ्चेषुतूणालीमिव सर्जिताम् ॥११६।। विस्मितोऽग्रे गतोऽपश्यदसावष्टौ कुमारिकाः । आसामाशाधिदेबीनामिवामज्जच्च मानसे ॥११७।। अतिसृत्य कुमारस्ता नन्दनोद्यानमध्यगाः । अपृच्छद् नाम का यूयं किमरण्येऽत्र तिष्ठथ ? ॥११८|| ताः प्रोचुरित एवास्ति पुरी नः प्रियसंगमा । विद्याधरपति नुवेगोऽस्यां तद्भुवो वयम् ॥११९।। अस्तं रविरुपैत्येष भद्र ! तस्माद् भवानपि । विश्रामं कुरुतामेत्य नगर्यां नः, क्व यास्यति ? ॥१२०॥ इत्युक्त्वा ताभिरात्मीयकिङ्करैदर्शिता ततः । नीतो नगर्या चण्डांशुरपि द्वीपान्तरं ययौ ॥१२१।।। ततः कञ्चुकिना ताभिर्नायितो राजमन्दिम् । असावभ्युत्थितो भानुवेगेनापि महीभुजा ॥१२२॥ विहितोचितसन्मानो राज्ञाऽसौ भणितस्ततः । कुमार ! विक्रमाधार ! ममाष्टौ कन्यका इमाः ॥१२३।। जेता तदसिताक्षस्य तामसस्येव भानुमान् । पतिदिशामिवैतासां त्वं दिष्टोऽस्यर्चिमालिना ॥१२४॥ इमास्तदुद्वहेत्युक्तः कुमारस्तत् तथाऽकरोत् । ताभिः सहैकपल्यङ्के वासवेश्मन्यशेत च ॥१२५॥ अत्रान्तरे छलान्वेषी निद्राणं तं परिश्रमात् । असिताक्षः समुत्पाट्याक्षिपद् गिरिसरित्तटे ॥१२६।।
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy