SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ [३५ गुणानुमोदनाद्वारे भरतकथा] दूरे वयं जेतुमयं न शक्यः पुरन्दरेणापि कृतादरेण । तथापि युष्मज्जनितान्निरोधाद् विधास्यते कश्चिदुपप्लवोऽस्य ॥४२।। पुरः प्रतिश्रुत्य तदेतदेषां ते व्यन्तरा मेघमुखाभिधानाः । विकृत्य मेघान् नवचक्रिसैन्योपरि व्यधुर्वृष्टिमतीव घोराम् ॥४३॥ वर्षद्भिरुच्चैर्मुशलप्रमाणधाराभिरन्धातमसं सृजद्भिः । अराणि मेघैः श्रुतिकोटराणि विदारयद्भिस्तडितो वमद्भिः ॥४४॥ जाते तदानीं कटकस्य कण्ठदघ्ने घनाम्भस्यभितः क्षणेन । चक्री स्वहस्तेन स चर्मरत्नं व्यस्तारयद् द्वादश योजनानि ॥४५॥ तसस्योपरिष्टात् कटकेऽधिरूढे सच्छत्ररत्नं च ततान तरूत् । तद्दण्डमौलौ मणिरत्नमात्मलोकावलोकाय ततान देवः ॥४६॥ उप्तानि धान्यानि कुडुम्बिरत्नेनाह्रो मुखेऽन्ते च गतानि सिद्धिम् । प्राप्तानि शश्वत् प्रतिवेश्म सैन्यजनस्य दैन्यप्रसरं ममन्थुः ॥४७॥ चर्मातपत्ररूयसंपुटं तत्तोयान्तरालेतरदण्डतुल्यम् । ब्रह्माण्डसंज्ञा भुवनेऽत्र शङ्के विलोक्य लोकेन तदादि चक्रे ॥४८।। सप्ताश्वतेजाः किल सप्तमेऽह्नि चकार चिन्तामिति चक्रवर्ती । यत्प्रत्यनीकं प्रथते ममापि कः प्रत्यनीकोऽजनि धूमयोनेः ? ॥४९॥ इत्यस्य चिन्तामवधार्य चित्तानुवर्तनध्यानपरास्तदैवाः ।। सुराः सहस्रां खलु षोडशापि बभाषिरे मेघमुखानुपेत्य ॥५०॥ रे रे शठाः ! केन हठाशयेन दैवेन दत्ता मतिरीदृशी वः ? । चक्री भवद्भिर्यदि नेक्षितोऽयं तत् किं समाकर्ण्यत नाख्ययापि ? ॥५१॥ 20 तद् यात तद्देवहताः सुदूरमरे ! नरेन्द्रो न हि यावदेषः । चक्रण शक्रायुधदुःसहेन भिनत्ति भीमो भवतां शिरांसि ॥५२॥ श्रुत्वेत्यमी यक्षवचांसि काकनाशं प्रणेशुद्रुतमेव देवाः । घनौघमुक्तः प्रतताप चार्कस्तदार्षभेर्मूर्त इव प्रतापः ॥५३॥ 15
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy