SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ३२३] गुणानुमोदनाद्वारे करकण्डुकथा] पद्मावती तु करिणा कर्मणेव पुराभुवा।। प्रावेश्यत महाभीमामथापदमिवाटवीम् ॥२५॥ करी खेदपरीतोऽत्राविशदेकं महासरः। वायुवेगागस्तोयभिवादातुं घनोऽर्णवम् ॥२६॥ निममज्ज गजस्तत्र साहसीव सरोऽम्बुनि । देवी तु वेतसं पुण्यमिवाप्योदतरत् ततः ॥२७॥ सर:पालीमथारुह्याटवीं वीक्ष्य विमानुषाम् । रुरोद रोदयन्ती सा प्रस्वनः पर्वतानपि ॥२८॥ हा ! तात ! हहहा ! मात ! सुतेयं वामभागिनी । कैवर्तेनेव शफरी कृता धात्राऽमृताद् बहिः ॥२९॥ धातनिरपराधाहं कथं भ; वियोजिता? । प्रालम्बाप्रमादिन्या ममागो व्यक्तमेव वा ॥३०॥ स्वशीलरत्नरक्षार्थमसवो दुस्त्यजा न मे ।। गर्भरत्नमयो न्यासस्त्वार्यपुत्रेण दुस्त्यजः ॥३१॥ तदहं दैव ! रे शंस क्व यामि करवाणि किम् ? इहानयार्यपुत्रं मे तं वा प्रापय मां लघु ॥३२॥ अथवा प्रार्थनादैन्यादलं मे वीरयोषितः । सत्त्वैकमनसो यस्माद् दुदैवमपि नश्यति ॥३३॥ $$ इति धैर्यमथालम्ब्य प्रक्षाल्य मुखमम्भसा । प्रत्याख्याय च सागारं सिंहीवासौ वनेऽचरेत् ॥३४॥ यावद् दिशैकया दूरं सा जगाम महासती । तावत्तापसमद्राक्षीद्विश्वासमिव देहिनम् ॥३५॥ नीता तेनाश्रमेऽनंसीदियं कुलपति ततः । पृष्टा तेनापि पित्रेवातुल्यवात्सल्यया गिरा ॥३६॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy