SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे केशिकथा ] तस्मादनुपत्तिस्ते देवजीवादिनिष्कृतौ । 44 जीवे च सूपपादत्वाद् वेद्यादीनामिति स्थितम्” ॥२६॥ " ततो राजाह भगवन् ! परलोकोऽस्ति चेत् क्वचित् । धार्मिका मे सवित्री तत् पापीयान् जनकोऽभवत् ॥२७॥ त्वन्मते नियतं स्वर्गदुर्गतिव्यतिषङ्गणौ । प्रतिबोधयतस्तन्मां कथमागत्य तौ न हि ?" ॥२८॥ 'अथाह भगवान् राजन् ! यथा कारागृहस्थितः । ईष्टे न बान्धवान् द्रष्टुमेवं जीवोऽपि नारकः ॥ २९॥ अन्यच्च विषयासक्ता दिव्यप्रेमपराः सुराः । समाप्तकृत्या नो मर्त्यलोकं दुर्गन्धमिति ॥३०॥ "राजोचे द्वौ पुरा चौरौ संगृह्यैकस्तयोर्मया । । खण्डितो न तथाप्यात्मा तत्तनौ क्वापि वीक्षितः ॥३१ ॥ क्षिप्तः कुम्भयां द्वितीयस्तु तद्द्वारं च नियन्त्रितम् । कथं तदात्मा निरगात् कृम्यात्मानोऽविशन् कथम् " ॥३२॥ "सुरिराह यथा नीलनालिकेरात् पयोध्वनिः । निःसरत्ययसि ध्माते यथा विशति चानलः ||३३|| अन्यच्च दारितादग्निररणे: क्वापि दृश्यते । तद्वदात्मा वीक्ष्येत देहात् खण्डीकृतादपि ॥३४॥ “राजोचे तोलितश्चैकश्चारैः सात्मा मया पुरा । निरात्मा च ततो भारस्तत्तनौ तादृगेव किम् ? " ॥३५॥ 44 " सूरिः प्राह दृतिः पूर्वं रिक्ताथो वायुपूरिता । तोल्यतां तादृगेवास्यां भारो हि नाधिको भवेत् ॥३६॥ राजंस्तद्देहिनामात्मा गन्धः सुमनसामिव । देहाद् भिन्नोऽपि चिद्रूपचेष्टालिङ्गो मरुल्लधुः " ||३७|| २९९] 5 10 15 20
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy