SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे नागदत्तकथा ] २८७] नागदत्तापकार्येष इति घुष्टागसं भृशम् । पुर्यन्तं भ्रामयिा तं विदधे देशतो बहिः ॥१०९॥ युग्मम् ॥ इतश्च प्रियमित्रेण पुनरागत्य मन्दिरे । पुत्र्या नागवसोरर्थे धनदत्तोऽभ्यधीयत ॥११०॥ ततस्तातगिरा नागदत्तोऽपि तदमन्यत । मनसा प्रतिपन्नं हि नान्यथा जायते सताम् ॥१११॥ अथ नागवसु-र्नागदत्तेनात्मानुरागिणी । द्रव्यानुरूपसामग्रया तेन सा पर्यणीयत ॥११२॥ असंक्तो विषयानेष ततोऽभुङ्क्त तया सह । पयसीवाम्बुजं प्रेम्णि निमग्नोऽप्यलिप्तोऽमुना ॥११३॥ अथैकदा समं पत्या सूक्तिगोष्ठी वितन्वती । गवाक्षस्थाऽश्रृणोद् नागवसुराक्रन्दितं क्वचित् ॥११४॥ पप्रच्छ नागदत्तं सा किमिदं श्रूयते प्रिय ! । नागदत्तोऽब्रवीत् कान्ते ! भवनाटकमीदृशम् ॥११५॥ विद्वद्गोष्ठी क्वचित् क्वापि कलहः क्वापि गीतयः । क्वचिदाक्रन्दितं यत्र तत्र रज्येत कः सुधी: ? ॥११६॥ ततो नागवसुः प्राह धिग्भवं त्यज्यतामयम् । नागदत्तोऽभ्यधादीदृग् मनो मेऽपि त्वरस्व तत् ॥११७॥ परस्परमथापृच्छ्य पितरौ तौ व्रतार्थिनौ । सङ्घपूजार्थिसत्काराभयदानादि तेनतुः ॥११८॥ तौ सुस्थितौ सुस्थितसूरिपाशर्वे व्रतं गृहीत्वा महतोत्सवेन । तप्त्वा तपो दुस्तपमायुषोऽन्ते सौधर्मकल्पे त्रिदशानभूताम् ॥११९॥ ॥ इति श्रीनागदत्तकथा ॥ . . . 15
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy