SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २६५] गुणानुमोदनाद्वारे विष्णुकुमारकथा ] क्रोधं प्रभो संहर यन्निमित्तमयं कृतोऽसौ नमुचिनिरस्तः । कृतेऽन्नपाके स्वयमात्मनीनैः किं स्वाश्रयाग्निः प्रशमं न नेयः ? ॥७४॥ क्रोधः प्रसूतत्रिजगद्विरोधः क्रोधः कृतापत्प्रकरप्रबोधः । क्रोधः शिवाद्वन्यजनैकरोधः क्रोधः प्रणेयः कृतिभिस्ततोऽधः ॥७५॥ इत्यम्बरे शम्बधराङ्गनाभिः पृथ्व्यां च सङ्घन महीभुजा च । कथङ्कथञ्चित् प्रतिबोध्यमानः सस्मार स स्वं कुपितः कुमारः ॥७६।। संहृत्य चाशु स्वतनोः प्रवृद्धि रुषः प्रवृद्धिं च विधूय मूलात् । प्राप्तः स्वभावं क्षमितो लगित्वा पादे महापद्मनरेश्वरेण ॥७७॥ श्रीसंघदौःस्थ्यमिति विष्णुकुमार एष, भित्त्वा क्रमेण निजकर्मबलं च जित्वा । उत्पन्नकेवलकलाकलितः प्रबोध्य विश्वम्भरां शिवगतिं बिभराम्बभूव ॥७८॥ ॥ इति श्रीविष्णुकुमारकथा ॥ १. क. कीत्र्यै समर्प्य स्वं ।
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy