________________
गुणानुमोदनाद्वारे जम्बूस्वामिकथा ]
स्वमनोऽभिमते मार्गे सोऽस्माभिस्तेन वा वयम् । नेतव्याः सत्यमित्यस्तु स्पर्धाबन्धः परस्परम् ॥६९॥ महासतीषु धन्यानां कन्यानां वचनैरिति । तेऽप्युद्दिश्य विवाहस्य दिनमानन्दिनः स्थितः ॥७०॥ अथाननेन्दुनिर्गच्छदतुलसुधया तया ।
स्त्रीषु संजीवयन्तीषु भवदग्धं मनोभवम् ॥७१॥ बन्धूनामुपरोधेन विरोधेन तु चेतसः ।
लग्ने जम्बूकुमारोऽयमुपयेमे कुमारिकाः ॥७२॥ युग्मम् ॥ सह ताभिः स्मरशरैः सहिताभिस्तदा वदन् । गतस्पृहो गृहावासे वासवेश्मन्यवास्थित ॥७३॥ इतश्च विन्ध्यो विन्ध्याद्रौ व्यधाज्जयपुरेश्वरम् । पुत्रं प्रभुमथ ज्येष्ठः प्रभवो निरगात् क्रुधा ॥७४॥ चौरपञ्चशतीयुक्तः कुर्वन्नुर्व्यां स चोरिकाम् । जज्ञेऽवस्वापिनीतालोद्घाटिनीविद्ययोः पदम् ॥७५॥ गृहं तदा तदागत्य जम्बूस्वामिनिषेवितम् । विद्ये प्रयुज्य तन्वानश्चौर्यं स्तम्भमवाप सः ॥७६॥ केनाहं स्तम्भितो भृत्यैः सहितोऽपीति चिन्तयन् । दृशं प्रतिदिशं चौरग्रामणीरक्षिपत्त् ततः ॥७७॥ अथ सुप्तेऽखिले लोके कुमारं स्त्रीभिरावृतम् । अपश्यज्जाग्रतं सोऽब्जखण्डकैरवखण्डवत् ॥७८॥
प्रभवस्तमुवाचाथ जम्बूनामानमानतः । स्तम्भनीं देहि मे विद्यां गृह्णन् विद्याद्वयं मम ॥७९॥ जम्बूस्वामी ततो वाचमाचष्टे स्म शमैकभूः । नास्ति मे स्तम्भनी विद्या त्वद्विद्याभ्यां च किं मम ? ॥८०॥
[ २४९
5
10
15
20