SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ [२३९ गुणानुमोदनाद्वारेऽभयकुमारकथा] श्रीवीरनाथो भगवांस्तदानीं नानामुनिश्रेष्ठनिषेव्यमाणः । वन्दारुवृन्दारकबन्दिवृन्दसंस्तूयमानः समुपाजगाम ॥१७॥ श्रीश्रेणिक-श्चेल्लणया समेतस्तदाऽपराह्ने परमेश्वरं तम् । नन्तुं विनीतोऽभिजगाम धर्मं शुश्राव च श्रावकपुङ्गवोऽस्मात् ॥१८॥ ततो नमस्कृत्य विभुं निवृत्तौ तौ दम्पती क्वापि नदोपकण्ठे। 5 अपश्यतामेकमनुत्तरीयं शीतेऽपि क्लृप्तप्रतिमं महर्षिम् ॥१९॥ अथो रथात् ताववतीर्य जायापती यतीन्द्रं तमवन्दिषाताम् । शताङ्गमारुह्य च पुण्यवार्ताः प्रवर्तयन्तौ पुरमीयतुश्च ॥२०॥ इतस्तदानीं हिमसंनिपाते सन्ध्याभ्रकन्थापिहितोऽपि सद्यः । और्वाग्नितापे विधृतोऽपि धात्रा दिनायुषोऽन्तेऽस्तमियाय भानुः ॥२१॥ 10 अस्तं गते भास्वति भर्तरीव दिक् पश्चिमेयं विधवेव नारी । विलापिनी वार्धिजलेषु सन्ध्यारागं तदा घट्टमिवास्यति स्म ॥२२।। तारामयोदारशिखामणीकैस्तमोमयैः श्यामलदन्दशूकैः । दष्टं जगज्जीवयति स्म वेगादगादुपेत्य स्वयमोषधीशः ॥२३॥ दिग्योषितामाननकालिमा यः स स्वैरिणीनामगमद् मुखेषु । तदाननौज्जवल्यमगादमूषां मुखेषु शीतत्विषि जृम्भमाणे ॥२४॥ रोद:पुटीयं कलशी तदन्तर्योत्स्ना समन्तादपि तक्रपूरः । । तत्राश्रयन् बुद्बुदतामुडूनि चन्द्रोऽप्यधान्म्रक्षणपिण्डशोभाम् ॥२५॥ अत्रान्तरे निर्मितसर्वरागकृत्यः कृती श्रेणिकभूमिपालः । देव्या समं चेल्लणयाऽध्युवास विलासवेश्मागरुधूपधूम्रम् ॥२६॥ 20 एकैकबाहौ विहितोपधानावन्योन्यदो:श्लिष्टतनू रतान्ते ।। चूलीतले पट्टदुकूलक्लृप्तावगुण्ठनावस्वपितामुभौ तौ ॥२७॥ निद्राश्लथाश्लेषतयाथ देव्या बभूव हस्तो बहिरुत्तरीयात् । दूनश्च शीतेन स कोमलाङ्गोऽलिः कण्टकेनेव सदु:सहेन ॥२८॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy