SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ७८] [विवेकमञ्जरी विलोक्य सापि मूर्च्छन्ते कुमारमिति साध्वसात् । अङ्काद् नोत्थातुमशकत् पङ्कादिव जरद्गवी ॥१३९।। आर्यपुत्रोऽब्रवीदेतां स्मितविच्छुरिताधरः । किं ते सनत्कुमारः स्यादिति यस्य कृतेऽकृथाः ? ॥१४०॥ साऽभ्यधत्त स मे भर्ता मनोरथनिवेशितः । पितृभ्यां यदहं तस्योदकपूर्वमदायिषि ॥१४१॥ असंवृत्तविवाहां तु मामेकः खेचराङ्गजः । कुट्टिमादपहृत्येहानीय शून्याश्रयेऽमुचत् ॥१४२॥ आत्मना तु गतः क्वापीत्युक्तमात्रेऽनया तदा । कुमारः खेचरेणैत्योल्ललितः कन्दुको यथा ॥१४३।। हाहारवपरा सा तु मूच्छिता पतिता भुवि । वज्रेणेव कुमारेण पतता स तु मारितः ॥१४४॥ आर्यपुत्रः समाश्वस्य तामथ स्वं न्यवेदयत् । स्त्रीरत्नं पर्यणैषीच्च सुनन्दाख्यामिमां मुदा ॥१४५।। कुमारमारितस्यास्य स्वसा सन्ध्यावलीत्यथ । प्राप्ताऽद्राक्षीद् निजं विद्युद्वेगाख्यं मृतमग्रजम् ॥१४६।। क्रुद्धा साऽऽदौ ततोऽस्मार्षीदिति नैमित्तिकोदितम् । यद् भ्रातृवधकोऽमुष्याः परिणेता भविष्यति ॥१४७|| विमृश्येति विवाहार्थमार्यपुत्रमुपास्थित । सुनन्दानुमतेनेयमप्युदुह्यत चामुना ॥१४८॥ अत्रान्तरे समायातौ खेचरौ द्वौ सुराविव । आर्यपुत्रं प्रणम्येति प्राञ्जली समभाषताम् ॥१४९।। हरिचन्द्र-चन्द्रसेनौ देवाऽऽवामभिधानतः । चन्द्रवेग-भानुवेगखेचराधिपयोः सुतौ ॥१५०॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy