SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ माहुपमाएहि विणयजोग्गेसुं । ओ संप्रयं पुत्रो ॥ ३॥" [पाप्राणोपयुज्यते तिलक्षसङ्ख्या एव योनयो भवन्ति, न हीनाधिकाः॥ ९६८ ॥ ९६९॥ एतदेवाह-'समेत्यादि, समैः-सदृशैर्वर्णादिमिः-वर्णगन्धरसस्प ः समेता-युक्ताः समानवर्णगन्धरसस्पर्शा इत्यर्थः, बहवोऽपि-प्रभूता अपि योनिभेदलक्षा हु:-निश्चितमिह एकयोनिजातिग्रहणेन गृह्यन्ते, कुतः ?-सामान्यात्-व्यक्तिभेदतः प्राभूत्येऽपि समानवर्णगन्धरसस्पर्शसद्भावेन सादृश्यादिति । ननु योनिकुलयोः कः प्रतिविशेषः ?, उच्यते, योनिर्जीवानामुत्पत्तिस्थानं, यथा वृश्चिकादेोमयादि, कुलानि तु योनिप्रभवानि, तथाहि-एकस्यामेव योनावनेकानि कुलानि भवन्ति, यथा छगणयोनौ कृमिकुलं कीटकुलं वृश्चिककुलमित्यादि, यदिवा तस्यैव वृश्चिकादेोमयाघेकयोन्युत्पन्नस्यापि कपिलरकादिवर्णभेदादनेकविधानि कुलानीति । अथ प्रज्ञापनाद्यनुसारेण योनिविषयोऽपरोऽपि विशेषः कश्चिदुपदर्यते-यथा शीतोष्णमिश्रभेदात् त्रिधा योनिः, तत्र नारकाणां शीता उष्णा च, आद्यासु तिसृषूष्णवेदनासु पृथिवीषु शीता, चतुर्थ्यां बहुषूपरितनेषु उष्णवेदनेषु नरकावासेषु शीता अधः स्तोकेषु शीतवेदनेषु उष्णा, पञ्चम्यां बहुषु शीतवेदनेषु उष्णा स्तोकेषु उष्णवेदनेषु शीता, षष्ठीसप्तम्योश्च शीतवेदनयो रकाणां योनिरुष्णैव, शीतयोनिकानां हि उष्णवेदनाऽभ्यधिका भवति उष्णयोनिकानां तु शीतवेदना, नारकाणां च यथा वेदनाप्राचुर्यमापद्यते प्रायः सर्व तथैव परिणमति, ततो वेदनाक्रमप्रातिकूल्येन योनिक्रमसम्भवः, सुराणां गर्भजतिर्यकराणां च शीतोष्णरूपोभयस्वभावा योनिः, नैकान्तेन शीतं नाप्युष्णं किन्त्वनुष्णाशीतं तदुपपातक्षेत्रमिति भावः, पृथिव्यम्बुवायुवनस्पतिद्वित्रिचतुरिन्द्रियसम्मूछिमतिर्यक्पञ्चेन्द्रियसम्मूछिममनुष्याणामुपपातस्थानानि शीतस्पर्शान्युष्णस्पर्शान्युभयस्पर्शान्यपि भवन्तीति तेषां त्रिधा योनिः, केषाश्चिच्छीता केषाश्चिदुष्णा केषाश्चिन्मिश्रेति, तेजस्कायिकानामुष्णैव योनिः, उष्णस्पर्शपरिणत एव क्षेत्रे तेषामुत्पत्तेः । तथा सचित्ताचित्तमिश्रभेदापि त्रिधा योनिः, तत्र नारकाणां देवानां चाचित्ता, तदुपपातक्षेत्रस्य केनापि जन्तुनाऽपरिगृहीतत्वेनाचेतनत्वात् , यद्यपि निष्कषायश्च ॥ १॥ आनन्दाश्रुपातं कुर्वाणास्तेऽपि भूमिगतशीर्षाः । क्षमयन्ति यथाई यथाई क्षमितास्तेन ॥२॥1 निजपदस्थापितसूरेः शेषसाधूनां चानुशास्तिं प्रयच्छति, यथा-"पालेजसु गणमेयं अप्पडिबद्धो य होज सव्वत्थ । एसो य परंपरओ तुमंपि अंते कुणसु एवं ॥ १ ॥ पुत्वपवण्णं विणयं मा हु पमाएहि विणयजोग्गेसुं। जो जेण पगारेण उवजुज्जइ तं च जाणेहि ॥२॥" तथा "ओमो समराइणिओ अप्पतरसुओ य मा य णं तुम्भे । परिभवह एस तुम्हवि विसेसओ संप्रयं पुजो ॥ ३॥" [पालयेर्गणमेनमप्रतिबद्धश्च भवेः सर्वत्र । एष च परम्परकः त्वमप्यन्ते कुर्याः ॥ १॥ पूर्वप्रपन्ने विनये मा प्रमादीविनययोग्येषु यो येन प्रकारेणोपयुज्यते तं च जानीयाः ॥ २ ॥] [अवमः समरानिकः अल्पतरश्रुत इति मैनं परिभूत युष्माकमेष संप्रति विशेषतः पूज्यः॥३॥] इत्यादिशिक्षा दत्त्वा गच्छाद्विनिर्गते चक्षुर्गोचरातीते तस्मिन्नानन्दिताः साधवः प्रतिनिवर्तन्ते, एवं च प्रतिपन्नजिनकल्पो यत्र प्रामादौ मासकल्पं चतुर्मासकं वा करिष्यति तत्र षट् भागान् प्रामादेः कल्पयति, ततश्च यत्र भागे एकस्मिन् दिने गोचरचर्यायां हिण्डितस्तत्र पुनरपि सप्तम एव दिवसे पर्यटति, मिक्षाचर्या प्रामान्तरगमनं च तृतीयपौरुष्यामेव करोति, चतुर्थपौरुषी तु यत्रावगाहते तत्र नियमादवतिष्ठते, भक्तं पानकं च पूर्वोक्तैषणाद्वयाभिग्रहेणालेपकृदेव गृह्णाति, एषणादिविषयं मुक्त्वा न केनापि सार्धं जल्पति, उपसर्गपरीषहान् सर्वानपि सहत एव, रोगेऽपि चिकित्सां न कारयत्येव, तद्वेदनां तु सम्यगेव विषहते, एकाक्येव च भवति, अनापातासंलोकादिदशगुणोपेत एव स्थण्डिले उच्चारादि करोति, जीर्णवस्त्राणि च तत्रैव त्यजति, प्रमार्जनादिपरिकर्मविरहितायां वसतौ तिष्ठति, यद्युपविशति तदा नियमादुकटुक एव न तु निषद्यायामौपाहिकोपकरणस्यैवाभावात् , मासकल्पेनैव चायं विहरति, मत्तमतङ्गजव्याघ्रसिंहादिके च संमुखे समापतत्युन्मार्गगमनादिना ईर्यासमितिं न भिनत्ति, श्रुतसम्पदपि चास्य जघन्यतो नवमस्य पूर्वस्य तृतीयमाचारवस्तु, तत्र हि न्यक्षेण काल प्रत्येति श्रद्दधाति स्पृशति च मतिमान् यः स वै शुद्धदृष्टिः॥९७१॥ एयस्स विवरणमिणं तिकालमईयवहमाणेहिं । होइ भविस्सजुएहिं दवच्छकं पुणो एयं ॥ ९७२ ॥ धम्मत्थिकायदचं १ दवमहम्मस्थिकायनामं२च.। आगास ३ काल ४ पोग्गल ५ जीवदयस्सरुवं च६॥९७३ ॥ जीवा १ जीवा २ पुन्नं ३ पावा ४ऽऽसव ५ संवरो य ६ निजरणा ७।बंधो ८ मोक्खो ९ य इमाई नव पयाई जिणमयम्मि ॥ ९७४ ॥ जीवं छक्कं इग १ वि २ ति ३ चउ ४ पणिंदिय ५ अणिदियसरूवं ६ । छकाया पुढवि १ जला २ नल ३ वाउ ४ वणस्सइ ५ तसेहिं ६॥ ९७५॥ छल्लेसाओ कण्हा १ नीला २ काऊ य ३ तेउ ४ पउम५सिया ६ । कालविहीणं दवच्छकं इह अस्थिकायाओ ॥९७६॥ पाणिवह १ मुसावाए २ अदत्त ३ मेहुण ४ परिग्गहेहि ५ इहं। पंच वयाई भणियाई पंच समिईओ साहेमि ॥ ९७७॥ इरिया १ भासा २ एसण ३ गहण ४ परिट्ठवण ५ नामिया ताओ । पंच गईओ नारय १ तिरि २ नर ३ सुर ४ सिद्ध ५ नामाओ॥९७८॥ नाणाइं पंच मइ १ सुय २ ओहि ३ मण ४ केवलेहि ५ भणियाई । सामाइय १ छेय २ परिहार ३ सुहम४ अहक्लाय ५ चरणाई ॥९७९॥ त्रयः कालाः समाहृतात्रिकालं त्रिकालमेव त्रैकाल्यमतीतादिकालत्रिकमित्यर्थः, द्रव्यषट्कं-धर्मास्तिकायादिभेदात् , नवमिः पदैःजीवादिमिस्तत्त्वैः सहितं-युक्तं द्रव्यषट्कमेव ज्ञातव्यं, तथा षट्शब्दस्य डमरुकमणिन्यायेनोभयत्र सम्बन्धात् षट् जीवा-एकेन्द्रिया 192
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy