SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ चतस्रो दुःखशय्याः ११०३ रोएइ निग्गंथं पावयणं सद्दहमाणे पत्तियमाणे रोएमाणे नो मणं उच्चावयं नियच्छइ नो विणिग्यायमावज्जइ पढमा सुहसेज्जा ॥१॥ अहावरा दोच्चा सुहसेज्जा, से णं मुण्डे भवित्ता जाव पव्वइए सएणं लाभेणं तुस्सइ परस्स लंभं नो आसाएइ नो पीहेइ नो पत्थेइ नो अभिलसइ परस्स लाभं अणासाएमाणे नो मणं उच्चावयं नियच्छइ नो विणिग्घायमावज्जइ दोच्चा सुहसेज्जा ॥२॥ अहावरा तच्चा सुहसेज्जा, से णं मुण्डे भवित्ता जाव पव्वइए दिव्वमाणुस्सए कामभोगे नो आसाएइ जाव नो अभिलसइ दिव्वमाणुस्सए कामभोए अणासाएमाणे जाव अणभिलसमाणे नो मणं उच्चावयं नियच्छइ नो विणिग्यायमावज्जइ तच्चा सुहसेज्जा ॥३॥अहावरा चउत्था सुहसेज्जा, से णं मुण्डे जाव पव्वइए तस्स णं एवं भवइ जइ ताव अरहन्ता भगवन्ता हट्ठा अरोगा बलिया कल्लसरीरा अन्नयराइं उरालाई कल्लाणाई विपुलाई पयत्ताई पग्गहियाइं महानुभागाइं कम्मक्खयकारणाइं तवोकम्माइं पडिवज्जन्ति, किमङ्ग पुण अहं अब्भोवगमिउवक्कमियं वेयणं नो सम्मं सहामि खमामि तितिक्खेमि अहियासेमि, ममं च णं अब्भोवगमिउवक्कमियं वेयणं सम्मं असहमाणस्स जाव अणहियासेमाणस्स किं मन्ने कज्जइ ? एगंतसो मे पावे कम्मे कज्जइ, मम च णं अब्भोवगमिउ जाव सम्म सहमाणस्स जाव अहियासेमाणस्स किं मन्ने कज्जइ ? एगन्तसो मे निज्जरा कज्जइ, चउत्था सुहसेज्जा ॥४॥' (छाया- चतस्रः सुखशय्याः प्रज्ञप्ताः । तत्र खलु इयं प्रथमा सुखशय्या - स मुण्डो भूत्वा अगारात् अनगारितां प्रव्रजितः निर्ग्रन्थे प्रवचने निःशङ्कितः निष्काङ्क्षितः निर्विचिकित्सितः न भेदसमापन्नः न कलुषमापन्नः निर्ग्रन्थं प्रवचनं श्रद्दधाति प्रतिपद्यते रोचते निर्ग्रन्थं प्रवचनं श्रद्दधानः प्रतिपद्यमानः रोचमानः न मन उच्चावचं निर्गच्छति न विनिर्घातमापद्यते प्रथमा सुखशय्या ॥१॥ अथापरा द्वितीया सुखशय्या - स मुण्डो भूत्वा यावत् प्रव्रजितः स्वकेन लाभेन तुष्यति परस्य लाभं न आशयति न स्पृहयति न प्रार्थयते न अभिलषति परस्य लाभं अनाशयन् यावत् अनभिलषन् न मन उच्चावचं निर्गच्छति न विनिर्घातमापद्यते द्वितीया सुखशय्या ॥२॥ अथापरा तृतीया सुखशय्या - स मुण्डो भूत्वा यावत् प्रव्रजितः दिव्यमानुष्यकान् कामभोगान् न आशयति यावत् न अभिलषति दिव्यमानुष्यकान् कामभोगान् अनाशयन् यावत् अनभिलषन् न मन उच्चावचं निर्गच्छति न विनिर्घातमापद्यते तृतीया सुखशय्या ॥३॥ अथापरा चतुर्थी सुखशय्या - स मुण्डो यावत् प्रव्रजितः तस्य एवं भवति यदि तावत् अर्हन्तः भगवन्तः हृष्टा अरोगा बलिकाः कल्यशरीरा अन्यतराणि उदाराणि कल्याणानि विपुलानि प्रयतानि प्रगृहीतानि महानुभागानि कर्मक्षय
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy