SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ८१४ दशविधा एषणादोषाः तथा या च पिनष्टि-शिलायां तिललवणजीरकादि मृनाति, तथा लोढकः कसिलोडिन्या कणकेन निष्कुलं करोति, पिञ्जक:-रुतं पिञ्जनेन मृदुकरणपरः, कर्तकः-पुणिकाभिः सूत्रकरणपरः, विलोडगाभिर्विलोडनं कराभ्यां पुनः पुनः रुतसूक्ष्मकरणमेभिरपि देयं न ग्राह्यं, तथा विलोडनं दध्यादिमथनं च तथा वेलामासवत्या कालः, रजस्वलाया इत्यर्थः, तथा च या स्त्री सबाला-स्तनोपजीविशिशुका तथा प्रस्तावात् गर्भिण्या अष्टमासकगर्भवत्याः, एभिर्दोषैः साधुना दातुः सकाशात् पिण्डो न ग्राह्यः ॥१५॥ अथोन्मिश्राख्यं विवृणोति - अथ खण्डाधुचितं-योग्यं कणाद्यैः सचित्तमयोग्यं यत्र द्वे वस्तुनी एकीकृत्य साधवे दीयते तदुन्मिश्र, अत्रैकीकरणं मीलनमात्रमेवावसेयं, अस्मिन्नपि दोषे चतुर्भङ्गी, यथा सचित्तेन सचित्तं मिश्रं १ एवमचित्तेन सचित्तं २ सचित्तेनाचित्तं ३ अचित्तेनाचित्तं ४, एष्वादिभङ्गत्रयं न कल्पते, चतुर्थः शुद्ध एव, अथ अपरिणतं-अपरिणताभिधानं यत्र दातव्यं वस्त्वेव द्रव्यमेव अप्रासुकं, अथवा एतदशनादि ग्राहकस्य साधोर्मनसि निर्दोषं परिणतं द्वितीयस्य सदोषं परिणतं, अथ लिप्तं मधुना, आदिना दधिक्षीरतक्रं, अनेन च विलिप्तेन लेपयुक्तेन यद्ददाति तल्लिप्तम् ॥१६॥ अथ छर्दिताख्यमाविष्करोति - छदिते दोषे मिलिते सति पूर्वोक्ता द्विचत्वारिंशद्दोषा भवन्ति, अत्र वारकमन्त्रिकथानिदर्शनं पूर्वं व्याख्यातमेवास्ति । ते च यथासङ्ख्यं षोडश २ दश गृहस्थयतितदुभयप्रभवाः, कोऽर्थः ?-षोडश उद्गमदोषाः गृहस्थप्रभवाः, गृहिणा प्रायेण तेषां क्रियमाणत्वात् तथा साधुप्रभवाः षोडश, तेषां साधुनैव विधीयमानत्वात्, तथा गृहिसाधुजन्या दशैषणादोषाः, शङ्कितदोषस्य साधुभवत्वात् अपरिणतदोषस्य च साधुजन्यत्वात्, शेषाणां च गृहिप्रभवत्वात्, तथा पञ्च ग्रासैषणादोषाः तान् अग्रे वक्ष्यति, यदाहुः - इह . "सोलस सोलस दस उ उग्गमउप्पायणेसणादोसा। गिहिसाहुउभयपभवा पंच उ घासेसणा होइ ॥१॥" (छाया- षोडश षोडश दश तु उद्गमोत्पादनैषणादोषाः । गृहिसाधूभयप्रभवाः पञ्च तु ग्रासैषणा भवति ॥१॥) ॥९७॥' गुरुरेतान्दशविधानेषणादोषान् वर्जयति ।
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy