SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ ९७३ त्रिंशद् मोहनीयबन्धस्थानानि 'जायतेएण' अग्गिणा 'बहुजणं' घरे छोढुं अंतो धूमेण' अभितरे धूमं काऊण हिंसइ १७, 'अक्किच्चं' पाणाइवायाइ 'अप्पणा काउं कयमेएण भासइ'-अण्णस्स उत्थोभं देइ १८, 'नियडुवहिपणिहीए पलिउंचइ' नियडी-अण्णहाकरणलक्खणा माया उवही तं करेइ जेण तं पच्छाइज्जइ अण्णहाकयं पणिहीए एवम्भूत एव (च)रइ, अनेन प्रकारेण पलिउंचइ वंचेइत्ति भणियं होइ १९, 'साइजोगजुत्ते य'-अशुभमनोयोगयुक्तश्च २०, 'बेति' भणइ 'सव्वं मुसं' वयइ सभाए २१, 'अक्खीणझंझए सया' अक्षीणकलह इत्यर्थः, झंझा-कलहो २२, 'अद्धाणंमि' पंथे 'पवेसेत्ता' नेऊण विस्संभेण 'जो धणं' सुवण्णाइ 'हरइ पाणिणं'अच्छिदइ २३, जीवाणं, "विसंभेत्ता' 'उवाएण' केणइ अतुलं पीइं काऊण पुणो 'दारे'कलत्ते 'तस्सेव' जेण समं पीई कया तत्थ 'लुब्भइ' २४, 'अभिक्खणं' पुणो २ 'अकुमारे' संते 'कुमारेऽहंति भासइ' २५, एवमबंभयारिमि विभासा २६, 'जेणेविस्सरियं नीए'-ऐश्वर्य प्रापित इत्यर्थः 'वित्ते' धणे 'तस्सेव' संतिए 'लुब्भइ' २७, 'तप्पभावुट्ठिए वावि'लोगसंमयत्तणं पत्ते तस्सेव केणइ पगारेण 'अंतरायं करेइ' २८ 'सेणावई' रायाणुन्नायं वा चाउरंतसामि ‘पसत्थारं' - लेहारियमाइ 'भत्तारं वा विहिंसइ रझुस्स वावि निगमस्स' जहासंखं 'नायगं सेट्टिमेव वा', निगमो-वणिसंघाओ २९, 'अप्पस्समाणो' माइट्ठाणेण 'पासामि अहं देवत्ति वा वए' 'अवन्नेणं च देवाणं' जह किं तेहिं कामगद्दहेहिं जे अम्हं न उवकरेंति, महामोहं पकुव्वइ कलुसियचित्तत्तणओ ३०, अयमधिकृतगाथानामर्थः ।' (छाया- वारिमध्ये जलमध्ये अवगाह्येति तीव्रेण मनसा पादेन आक्रम्य त्रसान् प्राणान् स्त्र्यादीन् विहिनस्ति, 'से' तस्य महामोहमुत्पादयन् सङ्क्लिष्टचित्तत्वाच्च भवशतदुःखवेदनीयं आत्मनो महामोहं प्रकरोति, एवं सर्वत्र क्रिया वाच्या १, तथा 'छाएउ' पिधाय मुखं हस्तेनेति उपलक्षणमिदमन्यानि च कर्णादीनि 'अंतोनदं' इति हृदये सदुःखमारसन्तं 'गलेवं' गलकेन अत्यन्तं रोदिति हिनस्ति २ 'सीसावेढेण' आर्द्रचर्मादिना कृत्वाभीक्ष्णं वेष्टयित्वा सङ्क्लेशेन तीव्राशुभपरिणामेन 'मारए' हिनस्ति जीवमिति ३, शीर्षे यश्च आहत्यमुद्गरादिना विभिद्य शीर्षं 'दुहमारेण' महामोहजनकेन हिनस्तीति ४, बहुजनस्य नेतारमिति - प्रभुं स्वामीति भणितं भवति, द्वीपं समुद्रमिव उह्यमानानां संसारे आश्वासस्थानभूतं त्राणं च अन्नपानादिना त्राणकारिणं प्राणिनां जीवानां तञ्च हिनस्ति, स तं विहिंसन् बहुजनसम्मोहकारणेन महामोहं प्रकरोति ५, साधारणे सामान्ये ग्लाने प्रभुः-समर्थः उपदेशेन स्मृतिकरणेन वा तथापि कृत्यं औषधयाचनादि महाघोरपरिणामः न करोति सोऽपि महामोहं प्रकरोति, सर्वसामान्यश्च ग्लानो भवति, तथाजिनोपदेशात् । उक्तं च - किं भदन्त ! जो ग्लानं
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy