________________
नव ब्रह्मचर्यगुप्तयः
४५५ स्निग्धमित्यर्थः, नातिमात्राहारोपभोगः कार्यः, न विभूषा कार्या, एता नव ब्रह्मचर्यगुप्तय इति गाथार्थः ।'
नवब्रह्मचर्यगुप्तीनां स्वरूपमेवं प्रदर्शितमुत्तराध्ययनसूत्रषोडशाध्ययने वादिवेतालश्रीशान्तिसूरिकृततद्वृत्तौ च -
'जं विवित्तमणाइन्नं, रहियं थीजणेण य । बंभचेरस्स रक्खट्ठा, आलयं तु निसेवए ॥१॥ मणपल्हायजणणी, कामरागविवड्डणी । बंभचेररओ भिक्खू, थीकहं तु विवज्जए ॥२॥ समं च संथवं थीहि, संकहं च अभिक्खणं । बंभचेररओ भिक्खू, निच्चसो परिवज्जए ॥३॥ अंगपच्चंगसंठाणं, चारुल्लवियपेहियं । बंभचेररओ थीणं, चक्खुगिज्झं विवज्जए ॥४॥ कुइयं रुइअंगीयं, हसियं थणियं कंदियं । बंभचेररओ थीणं, सोअगिज्झं विवज्जए ॥५॥ हासं खिड़े इं दप्पं, सहसावत्तासियाणि य। बंभचेररओ थीणं, नाणुचिंते कयाइवि ॥६॥ पणीयं भत्तपाणं च, खिप्पं मयविवडणं । बंभचेररओ भिक्खू, निच्चसो परिवज्जए ॥७॥ धम्मलद्धं मियं काले, जत्तत्थं पणिहाणवं । णाइमत्तं तु भुंजिज्जा, बंभचेररओ सया ॥८॥ विभूसं परिवज्जिज्जा, सरीरपरिमंडणं ।
बंभचेररओ भिक्खू, सिंगारत्थं न धारए ॥९॥ (छाया- यः विविक्तः अनाकीर्णः, रहितः स्त्रीजनेन च ।
ब्रह्मचर्यस्य रक्षार्थं, आलयः तु निषेवते ॥१॥