________________
अष्टादश पापस्थानानि
अरतिरतिभ्यां द्वाभ्यामपि, एकमेव ब्रुवन्ति पापस्थानं यत् । विषयोपचारवशतो, अरतिरपि रतिः रतिरप्यरतिः ॥६२७०॥ प्रच्छन्नमेव यदसत्सत्परदोषप्रकटनस्वरूपम् । पिशुनस्य कर्मेह तद्, भण्यते लोके पैशुन्यम् ॥६३२७॥ लोकानां समक्षमेव, परदोषविकत्थनं यदिह स तु । परपरिवादो मत्सरा-त्मोत्कर्षैः सम्भवति ॥६३७७॥ मायया कुटिलया, संवलितं मृषाऽलिकमिह वचनम् । मायामृषा भण्यते, अत्यन्तक्लिष्टताप्रभवा ॥ ६४३८॥ मिथ्या विपरीतं दर्शनमिति, दृष्टिविपर्ययस्वरूपम् । शशधरद्विकदर्शनमिव, यत् मिथ्यादर्शनं तदिह ॥६४७३॥) गुरुरेतान्यष्टादश पापस्थानानि सर्वथा वर्जयति । इत्थं षट्त्रिंशद्गुणैर्विराजमानो गुरुराजो विजयताम् ॥२२॥
इत्येकविंशतितमी षट्त्रिशिका समाप्तिमगमत् ।
+
+
७७३
किंपाकफलसमाणा, विसया हालाहलोवमा पावा । मुहमहुरत्तणसारा, परिणामे दारुणसहावा ॥
વિષયો કિંપાકના ફળ જેવા, ઝેર જેવા, પાપી છે, તેઓ શરૂમાં મધુર લાગે છે પણ પરિણામે ભયંકરસ્વભાવવાળા હોય છે.
भुत्ता य दिव्वभोगा, सुरेसु असुरेसु तह य मणुएसु । न य जीव ! तुज्झ तित्ती जलणस्स व कट्ठनियरेहिं ॥
હે જીવ ! તેં દેવોમાં, અસુરોમાં અને મનુષ્યોમાં દિવ્ય ભોગો ભોગવ્યા. છતાં જેમ લાકડાઓથી અગ્નિ તૃપ્ત ન થાય તેમ ભોગોથી તને તૃપ્તિ ન થઈ.