SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ चतुर्विधानि अनुयोगद्वाराणि ४३१ करोतीति भावः । तदेवं करणाऽधिकरणाऽपादानकारकैर्गुरुवाग्योगादयोऽर्था भेदेनोक्ताः । यदि त्वेकोऽप्यन्तरोऽर्थः करणादिकारकवाच्यत्वेन विवक्ष्यते तथापि न दोषः । एवं निक्षेपणं शास्त्रादेर्नामस्थापनादिभेदैर्न्यसनं व्यवस्थापनं निक्षेपः, निक्षिप्यते नामादिभेदैर्व्यवस्थाप्यते अनेनास्मिन्नस्मादिति वा निक्षेपः, वाच्यार्थविवक्षा तथैव । एवमनुगमनं सूत्रस्यानुकूलमर्थकथनमनुगमः, अथवा अनुगम्यते व्याख्यायते सूत्रमनेनास्मिन्नस्मादिति वाऽनुगमः, वाच्यार्थविवक्षा तथैव । एवं नयनं नयः, नीयते परिच्छिद्यते अनेनास्मिन्नस्मादिति वा नयः, सर्वत्रानन्तधर्माध्यासिते वस्तुन्येकांशग्राहको बोध इत्यर्थः । (सू० ७५) ' गुरुश्चतुर्षु अनुयोगेषु अनुयोगद्वारेषु च कुशलो भवति । एवं षट्त्रिंशद्गुणो गुरुः सर्वत्र जयमवाप्नोतु ॥८॥ इति सप्तमी षट्त्रिशिका समाप्ता । + गंठीसहिए मासे, अट्ठावीसं हवंति उववासा । जसत्ति मुत्तिहेतुं भवियजणा कुणह तवमेयं ॥ ગ્રન્થિસહિત પચ્ચક્ખાણ કરવાથી મહિનામાં અઠ્યાવીસ ઉપવાસનો લાભ થાય છે. તેથી હે ભવ્યજનો મુક્તિ માટે શક્તિ મુજબ આ તપ કરો. + जम्हा छत्थाणं आणं मुत्तुं न मुक्खमग्गम्मि । विज्जइ किंचि पमाणं तम्हा उ जइज्ज मेराए ॥ જે કારણથી છદ્મસ્થોને મોક્ષમાર્ગમાં આજ્ઞા સિવાય કંઈ પ્રમાણ નથી તે કારણથી આજ્ઞાપાલનમાં યત્ન કરવો. जो आणं अवमन्नइ सो तित्थयरं गुरुं च धम्मं च । आणं च अडकतो दीहं परिभमइ संसारे ॥ જે આજ્ઞાને અવગણે છે તે તીર્થંકરને, ગુરુને અને ધર્મને અવગણે છે. આજ્ઞાને ઓળંગનારો સંસારમાં લાંબા કાળ સુધી ભમે છે.
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy