________________
६३६
दशविधं प्रायश्चित्तम् तणुओ अतिक्खतुंडो असोणिओ केवलं तए लग्गो। अवउज्झति सल्लो सल्लो न मलिज्जइ वणो उ ॥१४२०॥ लग्गुद्धियंमि बीए मलिज्जइ परं अदूरगे सल्ले। उद्धरणमलणपूरण दूरयरगए तइयगंमि ॥१४२१॥ मा वेअणा उ तो उद्धरित्तु गालंति सोणिय चउत्थे। रुज्झइ लहुंति चिट्ठा वारिज्जइ पंचमे वणिणो ॥१४२२॥ रोहेइ वणं छठे हियमियभोई अभुंजमाणो वा । तित्तिअमित्तं छिज्जइ सत्तमए पूइमंसाई ॥१४२३॥ तहवि य अठायमाणो गोणसखइयाइ रुप्फए वावि । कीड़ तयंगछेओ सअट्ठिओ सेसरक्खट्ठा ॥१४२४॥ मूलुत्तरगुणरूवस्स ताइणो परमचरणपुरिसस्स । अवराहसल्लपभवो भाववणो होइ नायव्वो ॥१॥(प्र०) भिक्खायरियाइ सुज्झइ अइआरो कोइ वियडणाए उ। बीओ असमिओमित्ति कीस सहसा अगुत्तो वा ? ॥१४२५॥ सहाइएसु रागं दोसं च मणा गओ तइयगंमि । नाउं अणेसणिज्जं भत्ताइविगिचण चउत्थे ॥१४२६॥ उस्सग्गेणवि सुज्झइ अइआरो कोइ कोइ उ तवेणं।
तेणवि असुज्झमाणं छेयविसेसा विसोहिति ॥१४२७॥ (छाया- द्विविधः काये व्रणः तदुद्भवः आगन्तुकश्च ज्ञातव्यः ।
आगन्तुकस्य क्रियते शल्योद्धरणं नेतरस्य ॥१४१९॥ तनुक: अतिक्ष्णतुण्ड: अशोणितः केवलं त्वचि लग्नः । परित्यज्यते शल्यं शल्यं न मृद्यते व्रणस्तु ॥१४२०।। लग्नोद्धृते द्वितीये मृद्यते परं अदूरगं शल्यम् । उद्धरणमलनपूरणानि दूरतरगते तृतीये ॥१४२१॥