SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ द्वादश श्रावकव्रतानि ५९५ च । तत्र द्विपदादेर्वस्तुनः क्षेत्रादौ सुन्यस्तदुर्न्यस्तविस्मृतस्य स्वामिना अदत्तस्य चौर्यबुद्ध्या ग्रहणं सचित्तादत्तादानं तथा वस्त्रकनकादेरचित्तादत्तादानमिति ॥२६५॥ भेएण लवणघोडगसुवन्नरुप्पाइयं अणेगविहं । वज्जणमिमस्स सम्मं पुव्वुत्तेणेव विहिणा उ ॥२६६॥ (छाया- भेदेन लवणघोटकसुवर्णरूप्यादिकमनेकविधम् । वर्जनमस्य सम्यक् पूर्वोक्तेनैव विधिना तु ॥ २६६॥) वृत्तिः - भेदेन विशेषेणादत्तादानं लवणघोटकरूप्यसुवर्णाद्यनेकविधमनेकप्रकारं लवणघोटकग्रहणात्सचित्तपरिग्रहः रूप्यसुवर्णग्रहणादचित्तपरिग्रह इति वर्जनमस्यादत्तादानस्य सम्यक् पूर्वोक्तेन विधिना 'उपयुक्तो गुरुमूले' (१०८) इत्यादिनेति ॥२६६॥ उक्तं तृतीयाणुव्रतं साम्प्रतं चतुर्थमाह - परदारपरिच्चाओ सदारसंतोस मो वि य चउत्थं । दुविहं परदारं खलु उरालवेडव्विभेएणं ॥ २७० ॥ (छाया- परदारपरित्यागः स्वदारसन्तोषोऽपि च चतुर्थम् । द्विविधं परदारं खलु औदारिकवैक्रियभेदेन ॥२७०॥) वृत्ति: - परदारपरित्यागः परकलत्रपरिहारः न वेश्यापरित्यागः स्वदारसन्तोषश्च स्वकलत्रसेवनमेव न वेश्यागमनमपि चतुर्थमित्येतच्चतुर्थमणुव्रतम् । परदारमपि द्विविधमौदारिकवैक्रियभेदेन औदारिकं स्त्र्यादिषु वैक्रियं विद्याधर्यादिष्विति ॥२७०॥ वज्जणमिह पुव्वुत्तं पावमिणं जिणवरेहिं पन्नत्तं । रागाई नियाणं भवपायवबीयभूयाणं ॥ २७१ ॥ (छाया - वर्जनमिह पूर्वोक्तं पापमिदं जिनवरैः प्रज्ञप्तम् । रागादीनां निदानं भवपादपबीजभूतानाम् ॥२७१॥) वृत्ति: - वर्जनमिह पूर्वोक्तं 'उपयुक्त' इत्यादिना ग्रन्थेन (१०८ गाथा) किमेतद्वर्ण्यते इत्याशङ्क्याह पापमिदं परदारासेवनं जिनवरैः प्रज्ञप्तं तीर्थकरगणधरैः प्ररूपितमिति किंविशिष्टं रागादीनां निदानं कारणं किंविशिष्टानां भवपादपबीजभूतानां रागादीनामिति ॥२७१॥ उक्तं चतुर्थमणुव्रतमधुना पञ्चममाह
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy