SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ५८६ एकादश श्राद्धप्रतिमाः ममकारेऽवोच्छिन्ने वच्चइ सन्नायपल्लि 8 जे।। तत्थवि साहुव्व जहा गिण्हइ फासुं तु आहारं ॥९९४॥ (छाया- दर्शनं १ व्रतानि २ सामायिकं ३ पौषधं ४ प्रतिमा ५ अब्रह्म ६सचित्तं ७ । आरम्भः ८ प्रैषः ९ उद्दिष्टवर्जकः १० श्रमणभूतश्च ११ ॥९८०॥ यत्सङ्ख्या या प्रतिमा तत्सङ्ख्याः तस्यां भवन्ति मासा अपि । क्रियमाणासु अपि कार्यास्तु तासु पूर्वोक्तक्रियास्तु ॥९८१॥ प्रशमादिगुणविशिष्टं कुग्रहशङ्कादिशल्यपरिहीणम् । सम्यग्दर्शनमनघं दर्शनप्रतिमा भवति पढमा १ ॥९८२॥ द्वितीया अणुव्रतधारी २ कृतसामायिकश्च भवति तृतीयायाम् ३ । भवति चतुर्थी चतुर्दशीअष्टम्यादिषु दिवसेषु ॥९८३॥ पौषधं चतुर्विधमपि च प्रतिपूर्णं सम्यक् स तु अनुपालयति । बन्धादीन् अतिचारान् प्रयत्नतो वर्जयति इमासु ॥९८४॥ सम्यगणुव्रतगुणव्रतशिक्षाव्रतवान् स्थिरश्च ज्ञानी च । अष्टमीचतुर्दशीषु प्रतिमां तिष्ठति एकरात्रिकीम् ॥९८५॥ अस्नानं विकटभोजी कृतमुकुलिः दिवसब्रह्मचारी च । रात्रौ परिमाणकृतः प्रतिमावर्जेषु दिवसेषु ॥९८६॥ ध्यायति प्रतिमायां स्थितः त्रिलोकपूज्यान् जिनान् जितकषायान् । निजदोषप्रत्यनीकं अन्यं वा पञ्च यावत् मासान् ॥९८७।। शृङ्गारकथाविभूषोत्कर्षं स्त्रीकथां च वर्जयन् । वर्जयति अब्रह्म एकान्ततश्च षष्ठ्यां षण्मासान् ॥९८८॥ सप्तम्यां सप्त तु मासान् नापि आहारयति सचित्तमाहारम् । यत् यत् अधस्तनीनां तत् तत् चरमाणां सर्वमपि ॥९८९॥ आरम्भस्वयंकरणं अष्टमिका अष्टौ मासान् वर्जयति ।। नवमी नव मासान् पुनः प्रेष्यारम्भानपि वर्जयति ॥९९०॥
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy