SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ दशविधा रुचिः ५७१ प्रमाणेन ज्ञाता भवन्ति, 'सव्वाहिं 'ति सर्वैर्नयविधिभिर्नैगमादिनयभेदैः चः समुच्चये, स विस्ताररुचिर्ज्ञातव्यः ॥२८/२४॥ क्रियारुचिमाह - - दंसणनाणचरित्ते, तवविणए सच्चसमिइगुत्तीसु । जो करिआ - भावरुई, सो खलु किरिआरुई नाम ॥२८/२५ ॥ (छाया - दर्शनज्ञानचरित्रे, तपोविनये सत्यसमितिगुप्तिषु । यः क्रियाभावरुचिः, स खलु क्रियारुचिर्नाम ॥२८/२५॥ वृत्ति: - दर्शनज्ञानचरित्रे तपोविनये सत्याश्चैताः समितिगुप्तयश्च सत्यसमितिगुप्तयस्तासु यः क्रियाभावरुचिः अयं भावः - दर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्ति स खलु क्रियारुचिर्नामेत्यभ्युपगन्तव्यः ॥२८/२५॥ सङ्क्षेपरुचिमाह - अणभिग्गहिअकुदिट्ठी, संखेवरुइत्ति होइ नायव्वो । अविसारओ पवयणे, अणभिग्गहिओ अ सेसेसु ॥२८ / २६ ॥ (छाया - अनभिगृहीतकुदृष्टिः, सङ्क्षेपरुचिरिति भवति ज्ञातव्यः । अविशारदः प्रवचने, अनभिगृहीतश्च शेषेसु ॥ २८/२६॥) वृत्तिः - अनभिगृहीता अनङ्गीकृता कुदृष्टिः सौगतादिमतरूपा येन स तथा सङ्क्षेपरुचिरिति भवति ज्ञातव्यः, अविशारदोऽकुशलः प्रवचने जिनमते, अनभिगृहीतोऽनभिज्ञः शेषेषु कपिलादिप्रणीतप्रवचनेषु, अयं भावो य उक्तविशेषणविशिष्टः सङ्क्षेपेणैव चिलातिपुत्र इव पदत्रयेण तत्त्वं श्रद्दधाति स सङ्क्षेपरुचिः ॥२८/२६॥ धर्मरुचिमाह जो अथिकायधम्मं, सुअधम्मं खलु चरित्तधम्मं च । Rees जिणाभिहिअं, सो धम्मरुइत्ति नायव्व ॥२८/२७॥ (छाया - यः अस्तिकायधर्मं श्रुतधर्मं खलु चरित्रधर्मं च । श्रद्दधाति जिनाभिहितं स धर्मरुचिरिति ज्ञातव्यः ॥२८/२७|| ) वृत्तिः - योऽस्तिकायानां धर्मादीनां धर्मो गत्युपष्टम्भादिरस्तिकायधर्मस्तं, श्रुतधर्ममा
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy