SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ५४४ दशविधो विनयः अचित्तद्रव्यअविसर्जनं च तथानेकशाटिकत्वमपि । जिनदर्शने अनञ्जलिः, सत्यां च ऋद्धौ च अपूजा ॥५॥ अथवा अनिष्टकुसुमादिपूजनं तथा अनादरप्रवृत्तिः । जिनप्रत्यनीकानिवारणं चैत्यद्रव्यस्योपेक्षणम् ॥६॥ सति सामर्थ्य अनुपानत्पूर्वं चैत्यवन्दनादि पठनं च । जिनभवनादिस्थितानां चत्वारिंशदाशातना एताः ॥७॥ खेलं केलिक्रिडा कला कुललकं ताम्बूलमुद्गीरणं, गाली कङ्गलिका शरीरधावनं केशः नखः लोहितं । भक्तौषं त्वपित्तवान्तदशनानि विश्रामणं दामनं, दन्ताक्षिनखगण्डनासिकाशिरः सूत्रच्छवीनां मलम् ॥१॥ मन्त्रः मीलनं लिखनं विभजनं भाण्डागारं दुष्टासनं, छगणवस्त्रदालिपर्पटवडीविस्तारणं नाशनम् । आक्रन्दः विकथा शरेषुघटनं तिर्यक्संस्थापन, अग्निसेवनरन्धनं परीक्षणं नैषेधिकीभञ्जनम् ॥२॥ छत्रोपानशस्त्रचामरमनोऽनेकत्वमभ्यङ्गनं, सचित्तानामत्यागः त्यागः अजीवानां दृष्टौ न अञ्जलिः । शाट्येकोत्तरासङ्गभङ्गः मुकुटः मौलिः शिरःशेखरः, हुड्डा कन्दुकयष्ट्यादिरमणं जोहारो भाण्डकियं ॥३॥ अरेकारः धरणं रणं विवरणं वालानां पर्यस्तिका, पादुका पादप्रसारणं पुटुपुटी पङ्कः रजो मैथुनम् । युका जेमनं युद्धं वैद्यः वाणिज्यं शय्या जलं मज्जनम्, एवमादि अवद्यकार्यमृजुको वर्जयेत् जिनेन्द्रालये ॥४॥) एतासां परिहरणं महते गुणाय, करणं तु दोषाय, यतः - 'आसायण मिच्छत्तं, आसायणवज्जणाओ सम्मत्तं । आसायणानिमित्तं, कुव्वइ दीहं च संसारं ॥४१०॥' (उपदेशमाला)
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy