SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ५४२ दशविधो विनयः किम्भूतं तत् ? उड्डाहगोपनादि जिनशासनापकीर्त्तिजनककर्मणो रक्षादिकरणं, भणितं कथितं तीर्थकृद्गणधरैरिति । यतः 'साहूण चेइयाण य, पडिणीयं तह अवण्णवायं च । जिणपवयणस्स अहियं सव्वत्थामेण वारे - ॥१॥ ' (छाया - साधूनां चैत्यानां च, प्रत्यनीकं तथा अवर्णवादं च । जिनप्रवचनस्य अहितं, सवस्थाम्ना वारयति ॥ १ ॥ ) 'आसायण 'त्ति आशातनापरिहरणमिति, कोऽर्थः ? उचितासनादिसेवनं चैत्यादिष्वौचित्येनावस्थानं, अनुचितासनादिसेवको लोके निन्द्यत इति भावः, ताश्चाशातना जघन्यतो दश, मध्यतश्चत्वारिंशत्, उत्कुष्टतस्तु चतुरशीतयः (तिः) । अतस्ताः क्रमेणोच्यन्ते - तंबोलपाणभोयण, वाणहथी भोगसुवणनिवणे । 7 मुत्तुच्चारं जूयं वज्जइ जिणमंदिरस्संतो ॥१॥ मुत्तपुरीसं पाणहपाणासणसयणइत्थितंबोलं । निट्ठीवणं च जूयं, जूयाइपलोयणं विकहा ॥१॥ पल्हत्थीकरणं पिहुपायपसारण परुप्परविवाओ । परिहासो मच्छरिया, सीहासणमाइपरिभोगो ॥२॥ केससरीरविभूसणछत्ताऽसिकिरीडचमरधरणं च । धरणगजुवईसवियारहासखिडप्पसंगो य ॥३॥ अकयमुहको समलिणगवत्थजिणपूयणापवित्तीए । मणसो अणेगयत्तं, सचित्तदवियाण अविमुयणं ॥४॥ अच्चित्तदव्वअविसज्जणं च तहणेगसाडियत्तमवि । जिणदंसणे अणंजलि, संति य रिद्धिम्मि य अपूया ॥५ ॥ अहवा अणिट्ठकुसुमाइपूयणं तह अणायरपवित्ती । जिणपडिणीय-अनिवारण चेइयदव्वस्सुवेहणमो ॥६॥ सइ सामत्थे अणुवाणह पुव्वं चियवंदणाइ पढणं च । जिणभवणाइठियाणं चालीसासायणा एए ॥७॥
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy