SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ दशविधा प्रतिसेवा ५११ चर्णिः - दप्पो पमादो अणाभोगो सहस्सकारो य एते इहेव आदीए पुव्वं वण्णिया भणिया । तो सेसाणं विभासा अर्थकथनं ॥४७८॥ (छाया - अथवा मिश्रा प्रतिसेवना इमा दशविधा भण्यते - दर्पप्रमादानाभोगा आतुरे आपत्तिषु च । तितिणे सहसाकारे भयप्रद्वेषात् च विमर्शात् ॥४७७।। दर्पप्रमादानाभोगाः सहसाकारश्च पूर्वं भणितास्तु । शेषाणां षण्णामपि इयं विभाषा तु विज्ञेया ॥४७८॥ दर्पः प्रमादो अनाभोगः सहसाकारश्चैते इहैव आदौ पूर्वं वर्णिता भणिताः । ततः शेषाणां विभाषा अर्थकथनम् ॥४७८||) आतुरे त्ति अस्या व्याख्या - पढम-बितियदतो वा वाधितो वा जं सेवे आतुरा एसा । दव्वादिअलंभे पुण, चउविधा आवती होति ॥४७९॥ चूर्णिः - पुव्वद्धं । पढमो खुहापरिसहो बितिओ पिवासापरिसहो, बाधितो जरसासादिणा । एत्थ जयणाए पडिसेवमाणस्स सुद्धा पडिसेवणा । अजयणाए तण्णिप्फण्णं पच्छित्तं भवति । ___ "आवतीसु य" अस्य व्याख्या "दव्वादि" पच्छद्धं । दव्वादि आदि सद्दातो खेत्तकालभावा घेप्पंति । दव्वतो फासुगं दव्वं ण लब्भति, खेत्तओ अद्धाण-पडिवण्णताण आवती, कालतो दुब्भिक्खादिसु आवती, भावतो पुणो गिलाणस्स आवती । एत्थ जेण एयाए चउव्विहाए आवत्तीए पडिसेवति तेण एषा सुद्धा पडिसेवणा, अजयणाए पुण तण्णिप्फण्णं ति। "आवईसु" त्ति दारं गतं ॥४७९॥ (छाया -आतुर इति अस्य व्याख्या - प्रथमद्वितीयद्रुतो वा बाधितो वा यत् सेवते आतुरा एषा । द्रव्यादिअलाभे पुनः, चतुर्विधा आपत्तिः भवति ॥४७९॥ पूर्वाद्धं । प्रथमः क्षुधापरीषहो द्वितीयः पिपासापरीषहः, बाधितो ज्वर-श्वासादिना । अत्र यतनया प्रतिसेवमानस्य शुद्धा प्रतिसेवना । अयतनया तन्निष्पन्नं प्रायश्चित्तं भवति ।
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy