SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ २५ [कर्णिकासमन्विता उपदेशमाला । गाथा-३] चतुःसहस्रसङ्ख्यैश्च समं भर्ला समन्ततः । भूपैः कच्छ-महाकच्छमुख्यैर्दीक्षा तदाददे ॥४५६॥ स्तुत्वा नत्वा च यातेषु सुतेषु त्रिदशेषु च । विहर्तुमिह मौनेन स भूचक्रे प्रचक्रमे ॥४५७॥ प्रभुणा भ्रमता भिक्षा प्रापि न क्वापि पारणे । भिक्षानभिज्ञः स्वर्णादि तदा लोको ह्यढौकयत् ॥४५८॥ यां निर्वास्य चिरस्यापि वसन्ती जनवेश्मसु । यः श्रियं वासयामास सा भिक्षा किमुपैतु तम् ॥४५९॥ तथाप्यनार्त्तः क्षुत्तृष्णाद्यार्तेः कच्छादिभिः प्रभुः । आलोच्यामोचि तस्थे च गङ्गाप्रस्थे फलाशिभिः ॥४६०॥ 5 अथ कच्छ-महाकच्छसुतौ पूर्वनियोजितौ । तथा नमि-विनम्याख्यौ पित्रोः पादान्तमीयतुः ॥४६१॥ अथैतौ प्रेषितौ ताभ्यां सेवितुं भरतं प्रभुम् । ऊचतुश्चतुरं साभिमानमानसविक्रमौ ॥४६२॥ विभुं विहाय नाभेयं नाऽऽवां सेवावहे परम् । को हि रोहणमासाद्य प्रपद्येतापरं गिरिम् ॥४६३॥ इति प्रतिज्ञामाधाय प्रणिपत्य पितृक्रमान् । प्रभुं गत्वा च नत्वा च तौ व्यजिज्ञपतामिति ॥४६४॥ क्षेत्रमात्र्यपि किं तात ! भागेऽस्माकं न भूरभूत् । विज्ञप्तोऽपीति नैताभ्यां वाचं वाचंयमो ददौ ॥४६५॥ 10 व्यधत्तामतिभक्त्या तावप्यवक्तरि भर्तरि । सेवामेवान्वहं के वा हेवाकं मोक्तुमीशते ॥४६६॥ बभौ विभुः स्थितो मध्ये स तत्पाणिकृपाणयोः । परास्तयोरिव शिवपुरद्धारकपाटयोः ॥४६७॥ अपरेधुः परश्रद्धाधरणो धरणोरगः । अपश्यन्नमिविनमी सेवकौ विनमन् जिनम् ॥४६८॥ कौ युवां संश्रितौ किं वा मौनध्यानधनं जिनम् । कर्ता किमर्यः कार्यं वामित्युक्तौ भोगिभूभुजा ॥४६९॥ तावूचतुश्चतुर्बाहुविक्रमौ भोगिनां विभुम् । सेवैव सेवकैः कार्या किं तया चिन्तया प्रभौ ॥४७०॥ युग्मम् ॥ 15 एतस्य मौनयुक्तस्य धनमुक्तस्य सेवया । यद्भवेत् तेन नौ कार्यमेक: सेव्यो हि मानिनाम् ॥४७१॥ सेविते तत्किमन्यत्र निर्द्धनेऽप्यत्र यत्फलम् । क्व तद्दीपे जगद्दीपे मेघच्छन्नेऽपि यन्महः ॥४७२।। प्रज्ञप्तिमुख्या प्रीतेन फणीन्द्रेण तयोर्ददे । पाठसंसिद्धविद्याष्टचत्वारिंशत्सहस्यथ ॥४७३॥ विद्याः किलैता वैताळ्यमेखलादक्षिणोत्तरे । प्राभवं प्रथयिष्यन्ति भवतोरित्युवाच सः ॥४७४॥ प्रभुप्रभावसम्प्राप्तविद्यौ हृद्यौजसाविमौ । गतौ वैताढ्यमावेद्य पितृभ्यां भरतस्य च ॥४७५॥ 20 वर्षं वसुन्धराहारो निराहारोऽप्यथ प्रभुः । भ्रमन् बहुषु देशेषु क्षुधाक्षामीकृताकृतिः ॥४७६।। अवधिज्ञानतो ज्ञात्वा तदा पारणकारणम् । पुरं गजपुरं प्राप द्विपस्तप्त इवांहिपम् ॥४७७॥ युग्मम् ॥ तत्र बाहुबलेः पौत्रः स्वप्ने सोमप्रभात्मभूः । श्रेयांसो धूसरं मेरुं क्षीरैरक्षालयत् तदा ॥४७८॥ प्रापि सोमप्रभेणापि स्वप्नः किल महाभटः । रिपुभ्योऽमोचि रोचिष्णुः श्रेयांसेनाद्भुतश्रिया ॥४७९॥ अदर्शि भास्कर: स्वप्ने श्रेष्ठिनापि सुबुद्धिना । भ्रश्यद्भिरुत्रैः श्रेयांसयोजितैरपि भास्वरः ॥४८०॥ 25 १. प्रभोः C । २. प्रभावं K, DI टि. 1. चिरस्य (अव्यय:) चिरात् इत्यर्थः । 2. हेवाक: () - तीव्रस्पृहा तम् । 3. अर्य:(पुं)-स्वामी । 4. प्राभवंस्वामित्वम्। 5. उस्रः (पुं) - किरणः, तैः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy