SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ 5 10 15 २२ [ कर्णिकासमन्विता उपदेशमाला । गाथा - ३ ] विधाय विधिवद्विश्वान् विश्वनाथो नियोगिनः । अदैन्यानि च सैन्यानि राज्यं प्राज्यमपालयत् ॥३८१॥ निःशङ्का निर्विपत्पङ्का निरातङ्का निरागसः । निरीतयः प्रजास्तस्मिन् बभुर्वसुमतीपतौ ॥३८२॥ सस्यान्यकृष्टपच्यानि धेनवः कामधेनवः । विसृष्टवृष्टयः काले जलदाः फलदा द्रुमाः ॥३८३॥ रौजन्वत्यां तदा तेन भुवनस्वामिनाऽवनौ । जातः शूरौऽपि न क्रूरः कराक्रान्तिकृतौ कृती ॥३८४॥ आज्ञामात्रे धरित्रीशान् कुर्वत्यस्य वशंवदान् । स स्मरो यदि सस्मार केवलं चापचापलम् ॥३८५॥ इत्थं त्रिवर्गसंसर्गसुभगंभावुकाः प्रजाः । त्रिषष्टिः पूर्वलक्षाणां जज्ञे पालयतः प्रभोः || ३८६ ॥ अन्यदा शिशिराक्रान्तं जगदानन्दयन्नयम् । वसन्तर्तुर्जगद्भर्तुः सेवां कर्त्तुमिवाययौ ॥३८७॥ मधुर्विधाय वासन्तीं पुष्पाभरणभूषिताम् । चक्षुर्दोषभिया भृङ्गमषीबिन्दुसखीं व्यधात् ॥३८८॥ सहकारं सहुङ्कारं किल कोकिलकूजितैः । पथिकाः पथि कामस्य भृत्यं मृत्युममंसत ॥३८९॥ कन्दर्पो दर्प्पवानाज्ञाभङ्गवध्यान् वियोगिनः । पश्यत्यन्तर्वणं कुर्व्वन्नुच्चैश्चम्पकदीपकान् ॥३९०॥ सारो मधुरसैरन्तरुद्भिन्नमधुभाण्डवत् । मधुपानां कलकलैर्व्याकुलो बकुलोऽभवत् ॥३९१॥ पुष्पोल्लासैः सहासेव सगीतेवालिनिःस्वनैः । वधूरिव मधून्मत्ता वनलक्ष्मीरलक्ष्यत ॥३९२॥ हैल्लीसकलयाद्वल्लीर्वेल्लत्पल्लवपाणिभिः । अनीनटन् नटाचार्यकलया मलयानिलः ॥३९३॥ तदोत्कण्ठितचेतोभिः प्रेरितो भरतादिभिः । जगाम जनितानन्दं नन्दनं नाभिनन्दनः ॥ ३९४॥ पिकीनां पञ्चमोच्चारैर्भृङ्गीसङ्गीतनिःस्वनैः । असमैः कुसुमैर्भर्तुर्वनश्रीः स्वागतं व्यधात् ॥३९५॥ पुष्पवेश्मकृतावासे पुष्पभूषणभूषिते । तत्र पुष्पासनासीने पुष्पमास इव प्रभौ ॥३९६॥ यशोभिर्वासिते विश्वे विश्वतः स्वामिनामुना । किमेतैरिति पुष्पाणि चिन्वन्ति स्म विलासिनः ॥ ३९७॥ युग्मम् ॥ अस्त्रप्रपञ्चं पञ्चेषोरन्यं न हि सहामहे । इतीव पुष्पावचयं रचयन्ति स्म सुभ्रुवः ॥ ३९८ ॥ कोऽपि प्रियास्तनस्तम्बे स्तम्बेरममिव स्मरम् । बबन्ध निदधत्पुष्पमालामालानसन्निभाम् ॥३९९॥ 20 प्रियोपनीतं सावज्ञं श्वासैर्भून्मा स्म भस्मसात् । इतीव कुसुमं कान्ता नासिकान्तादपातयत् ॥ ४००॥ पाणिः पुष्पाणि चिन्वत्याः कस्याश्चित् कोमलाङ्गुलिः । उच्चैश्चचुम्बे रोलम्बकुटुम्बैरम्बुजभ्रमात् ॥४०१॥ कपोलेऽताडयत् काञ्चिदुद्यत्पल्लवपाणिना । अशोकः पादघातस्य कृतप्रतिकृतेः कृती ॥४०२॥ लताभ्यः पुष्पसर्वस्वं हृत्वा यात्यङ्गनाजने । स्वनन्तोऽनुपदीभूता भृङ्गास्तदुपजीविनः ॥ ४०३ || पञ्चवर्णसुमस्तोमसर्वाङ्गीणविभूषणाः । विरेजुर्जङ्गमाः कामशस्त्रशाला इव स्त्रियः ॥४०४|| १. सूरोपि D, H, KH | २. 'कुर्वन्त्यस्मिन्' - A । ३. असु C | टि. 1. अकृष्टपच्यानि-अकृष्टक्षेत्रे पच्यते इति । 2. प्रशस्तो राजा अस्ति यस्याः सा राजन्वती, तस्याम्, अवनेर्विशेषणम् । 3. शूरः- शूरवीरः सूर्यश्च । 4. भृङ्गः भ्रमरः स एव मष्या कृतो बिन्दुः मषीबिन्दुः, स एव सखी यस्याः सा, भृङ्गमषीबिन्दुसखी, ताम् । 5. हल्लीसकं - 'रासक्रीडा' इति भाषायां; तस्य लयात् । 6. पुष्पमासः - वसन्तकालः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy