SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ ४९३ [ परिशिष्टम् [२] उपदेशमालाकर्णिकावृत्तौ उद्धरणानामकाराद्यनुक्रमः ॥] मूला तह भूमिरुहा [प्र.सा./२३९] ३८२] [श] मूलाउ खंधप्पभवो दुम्मस्स [द.वै./९-२-१] ४२३ | शब्दागमाधिगमवान् [ ] ४१५ मोहस्य तदपि विलसित ] १९८ शय्यासनासनपयोवसनौषधादौ [ ] ३८४ [य] शीतेऽपि यत्र लब्धो ] ८६ यं मन्येत ममाभावाद् ] २६६ [स] यं मन्येत ममाभावाद् ] २६६ संकिय मक्खिय निक्खित्त [पि.नि./५२०] ४०८ यः सततमिष्टकारिणि ] ३७२ | संजोयणा पमाणे इंगाले [पि.वि./९४] ४०९ यत्नाधीने गुणाधाने ] ४५३ संविग्गपक्खिओ उण [प.व./१६८१] ४७४ यदि यत्रैव तत्रैव ] ४६५ सत्तलवा जइ आउं __] १११ यदि सत्सङ्गनिरतो ] ३८६ | सत्तावरी विराली [प्र.सा./२३७] ३८२ यन्त्रस्येक्षुरसाद्यर्थे ] ३८३ | | सत्यं ब्रूयात्प्रियं ब्रूयात् ] २१८ यल्लज्जनीयमतिगोप्यदर्शनीयं [ ] ३७३ सद्गतिच्छादिनां ] १९८ यान् लिङ्गिनोऽनुवदन्तं ] ४२५ सन्तो विवेकिनः श्लाघ्या [ ] ४७० 'युवर्ण'.... [सि.हे.श. ५/३/२८] ८२ समसङ्ख्यावयवः सन् ] ४०४ [र] सरुषि नतिस्तुतिवचनम् ] १९९ रत्नाकर इव क्षारवारिभिः ] ४२५ सर्वस्यात्मा गुणवान् ] ४७३ [ल] 'सर्वादेरिन्' [सि.हे.श.७/२/५१] ८२ लाक्षानीलीशिलादीनां [ ] ३८३ सव्वा उ कंदजाई [प्र.सा./२३६] ३८१ लिङ्गोपजीविनां लोके कुर्वते [ ] ४२५ ससमयपरसमयविऊ [सं.प्र./६०३] ८५ लोहाय नावं जलधौ ] ४५९ साधुष्वहो दोषविषं किरन्तः [ ] ३८४ [व] सारिका-शुक-मोराणां ] ३८३ वने रतिर्विरक्तस्य ] ४६४ सुअबज्झायरणरया [प.व./१७०८] ४७४ वय-समणधम्म-संजम- [ओ.नि.भा./२] ४४० सुत्तेण चोइओ जो [प.व./१७०९] ४७४ वरं प्रवेष्टुं ज्वलितं हुताशनं [ ] ४६२ सुद्धस्स होइ चरणं ] ४३५ वाचेत्यादि विधिर्योऽत्र ] ४२५ सो हु तवो कायव्वो [पञ्च.व./२१४] ६ वायाए नमोक्कारो [बृ.क./४५४५] ४२५ स्त्रीति नामापि संह्लादि [आचारविवरणे] ४२२ विचिन्त्य बाधाः प्रभवन्ति यत्र [ ] ३७२ स्वप्ने यथाऽयं पुरुषः ] ३६८ विना दानेन साधुभ्यः ] ३८४ विषयास्तालयन्त्रास्त्र ] ३८३ हस्ती स्पर्शनतस्तिमिश्च __] ४१५ वृत्तिं मद्यवसाक्षौद्र ] ३८३ हिंसादिसंसक्तपथोपदेशाद् [अयोगव्यव./१०] ३८१ वेयण वेयावच्चे [पि.नि./६६२] ४०९ हितोपदेशात्सकलज्ञक्लप्तेः [अयोगव्यव./११] ३८१ व्याघ्रस्य दन्तक्रकचान्तरालं [ [ह] ] ४६०
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy