________________
परिशिष्टम्
। [२] उपदेशमालाकर्णिकावृत्तौ उद्धरणानामकाराद्यनुक्रमः ॥
उद्धरणांश: ग्रन्थनाम पत्राङ्कम् | उद्धरणांश:
ग्रन्थनाम
पत्राङ्कम् [अ]
उचितादहिताद्धीमान् [आयुर्वेदे] ४७५ अइसुट्टिओ त्ति गुणसमुइओ त्ति [ उप.मा./६८] १५ उदाहरणसाधर्म्यात् [न्यायभाष्ये] २१५ अकर्त्तव्यं न कर्त्तव्यं
] ४४९ [ए] अत्थं भासइ अरिहा [आ.नि./९२ पूर्वा.] ४७७ एगखित्तविहारी
] ४३४ अधर्माणि च कर्माणि [
एवमेवगओ जम्मो
] ४५९ अनागतमतीतं च नार्थकारी [
] ३६८
[क] अनोवृषखरोष्ट्राश्व] ३८३ | कणोत्पेषादिभिः
] ३८३ अप्पच्छित्ते य पच्छित्तं [बृ.क./६४२२] ४३८ | कण्टकेनापि ये स्पृष्टाः [
__] ३८२ अमांसभक्षणं नृणाम् ] ३८२ कथं तोषयितुं शक्यः
] ३६८ अमांसाशी जगद्वन्धुः [
] ३८२| कप्पा आयप्पमाणा [ओ.नि./७०६ पूर्वा. ]४३० असंकिलिटेहिं समं वसिज्जा [ द.वै.चू.२-गा.९ उत्त.] ३७७ | करोति मातेव हितानि साधोः [
] ३८४ अहिंसालक्षणं धर्म
] ३८२ कविला इत्थं पि इहयं पि [महावीरचरिते] २१९ आउट्टिया उवेच्चा [य.स./१००] ४३७ | कायप्पयोगसुयवय
] ८४ [आ]
कारणपडिसेवा वि हु [नि.भा./४५९] ४२४ आकरे दन्तकेशास्थि
[ .
] ३८३ | कालतियं लिङ्गतियं [प्र.सा./८९६] ४०७ आघातं नीयमानस्य ] ३७३ | काले कलौ खले लोके
] ४२५ आणाए अमुक्कधुरा ] ४३४ | क्रतुनिर्विघ्नसंभारः
] ३८२ आणाए अवहतं
[दं.प्र./१९५] 11901 ३१७
| [क्ष] आलू तह पिंडालू [प्र.सा./२४०] क्षेत्रकूपतडागादिकरणे
] ३८३ आहाकम्मुद्देसिय
[पि.नि./९२] ४०७ [ख] [इ]
खंडइ पीसइ भुंजइ [पि.वि./८६] ४०९ इ-जे-राः पादपूरणे [सिद्धहे./८/२-२१७] ४३१] खण्डनी पेषणी चुल्ली
] ३८२ इक्केण कयमकज्जं [
] ३१५ [ग] इच्छा हु आगाससमा अणंतिआ [ ] ३८५ गता ये पूज्यत्वं
] ४५३ इय सोलस सोलस
गिरिकन्नि किसलयपत्ता [प्र.सा./२३८] ३८२ [3]
गुणपरिवुड्डिनिमित्तं
] ४३४ उग्रं तपः कपटता
| गुणसुट्ठियस्स वयणं
] ८६