________________
10
४७८
संतिकरी वुड्डिकरी, कल्लाणकरी सुमंगलकरी य ।
होउ कहगस्स परिसाए, तह य निव्वाणफलदाई ॥ ५४१ ॥
शान्तिकरी पूर्वार्जितदुरन्तदुरितोपशमहेतुः । वृद्धिकरी पुण्यानुबन्धनिबन्धनपुण्यप्रचयोपचयहेतुः । 5 कल्याणकरी अनेन पुण्योदयः सूचितः । सुमङ्गलकरी चेत्यनेन कल्याणेभ्यः स्वर्गसुमानुषत्वविभूतिरूपेभ्योऽनन्तरं बोधिहेतुत्वात् पुण्योदयस्य पुण्यानुबन्धित्वमाशंसितम् । भवतु कथकस्य परिषदस्तथा च निर्वाणफलदायिनीति || ५४१|| अथ गाथामानमाह
20
कथक-श्रोतॄणामाशिषमाह
[ कर्णिकासमन्विता उपदेशमाला । गाथा-५३९-५४४ ]
25
जावय लवणसमुद्दो, जाव य नक्खत्तमंडिओ मेरू । ताव य रइया माला, जयम्मि थिरथावरा होउ ॥५४३ ॥
यावच्च लवणसमुद्रो यावच्च नक्षत्रमण्डितो मेरुः तावद्विरचिता माला 'भामा सत्यभामे 'ति 15 न्यायादुपदेशमाला जगति सम्यग्दृष्टिपञ्चेन्द्रियप्राणिर्गणरूपे स्थिरा पृथिवी, तद्वत् स्थावरा शाश्वती स्थिरस्थावरा भवतु आस्तामित्याशीर्वादः ॥५४३॥
अक्खरमत्ताहीणं, जं चिय पढियं अयाणमाणेणं ।
तं खमह मज्झ सव्वं, जिणवयणविणिग्गया वाणी ॥५४४॥
यत्किञ्चन्मया जिनवचनवाण्याः अक्षरमात्रया हीनं तत्सर्वं क्षम्यतां इति भद्रमस्तु ॥ ५४४॥
[प्रशस्तिः ॥ ]
इत्थ समप्पइ इणमो, मालाउवएसपगरणं पगयं । गाहाणं सव्वग्गं, पंचसया चेव चालीसा ॥५४२॥ सुगमा । नवरं आर्षत्वात् मालाशब्दस्य पूर्वभावः ॥५४२ || अथ ग्रन्थस्याशिषमाह
।
घनकमठभृताम्भोराशिसंवासिसर्पा-धिपतिकलितमूर्तिर्नीलनालीनकान्तिः सितरुचिरविराजल्लोचनः केवल श्रीपरिचयचतुरात्मा श्रीजिनो वः श्रियेऽस्तु ॥१॥ [मालिनीवृत्तम् ] श्रीवर्द्धमानः शमिनां मनांसि जिनो धिनोतु त्रिपदी यदीया ।
व्याप्नोति विश्वं बलिघातिकर्म-जयोदिता विश्वमनश्वरश्रीः || २ || [ वसन्ततिलकावृत्तम् ]
श्रीवीरशासनमहामहिमागरिष्ठः श्रीभद्रबाहुविहिताचरणप्रतिष्ठः ।
काले कलावपि विलुप्तघनाघसङ्घः श्रीमानयं विजयते यतिमूलसङ्घः ॥३॥
श्रीनागेन्द्रकुले मुनीन्द्रसवितुः श्रीमन्महेन्द्रप्रभोः, पट्टे पारगतागमोपनिषदां पारङ्गमग्रामणीः । देवः संयमदैवतं निरवधित्रैविद्यवागीश्वरः; सञ्जज्ञे कलिकल्मषैरकलुषः श्रीशान्तिसूरिर्गुरुः ||४|| [शा०वि०] शक्तिः कापि न कापिलस्य न नये नैयायिको नायकश्चार्वाकः परिपाकमुज्झति मतेर्बोद्धश्च नौद्धत्यभाक् । 30 स्याद्वैशेषिकशेमुषी च विमुखी वादाय वेदान्तिके; दान्तिः केवलमस्य वक्तुरयते सीमां न मीमांसकः ||५||
१. गणधररूपे - A। २. K प्रतौ ।