SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ 10 ४७८ संतिकरी वुड्डिकरी, कल्लाणकरी सुमंगलकरी य । होउ कहगस्स परिसाए, तह य निव्वाणफलदाई ॥ ५४१ ॥ शान्तिकरी पूर्वार्जितदुरन्तदुरितोपशमहेतुः । वृद्धिकरी पुण्यानुबन्धनिबन्धनपुण्यप्रचयोपचयहेतुः । 5 कल्याणकरी अनेन पुण्योदयः सूचितः । सुमङ्गलकरी चेत्यनेन कल्याणेभ्यः स्वर्गसुमानुषत्वविभूतिरूपेभ्योऽनन्तरं बोधिहेतुत्वात् पुण्योदयस्य पुण्यानुबन्धित्वमाशंसितम् । भवतु कथकस्य परिषदस्तथा च निर्वाणफलदायिनीति || ५४१|| अथ गाथामानमाह 20 कथक-श्रोतॄणामाशिषमाह [ कर्णिकासमन्विता उपदेशमाला । गाथा-५३९-५४४ ] 25 जावय लवणसमुद्दो, जाव य नक्खत्तमंडिओ मेरू । ताव य रइया माला, जयम्मि थिरथावरा होउ ॥५४३ ॥ यावच्च लवणसमुद्रो यावच्च नक्षत्रमण्डितो मेरुः तावद्विरचिता माला 'भामा सत्यभामे 'ति 15 न्यायादुपदेशमाला जगति सम्यग्दृष्टिपञ्चेन्द्रियप्राणिर्गणरूपे स्थिरा पृथिवी, तद्वत् स्थावरा शाश्वती स्थिरस्थावरा भवतु आस्तामित्याशीर्वादः ॥५४३॥ अक्खरमत्ताहीणं, जं चिय पढियं अयाणमाणेणं । तं खमह मज्झ सव्वं, जिणवयणविणिग्गया वाणी ॥५४४॥ यत्किञ्चन्मया जिनवचनवाण्याः अक्षरमात्रया हीनं तत्सर्वं क्षम्यतां इति भद्रमस्तु ॥ ५४४॥ [प्रशस्तिः ॥ ] इत्थ समप्पइ इणमो, मालाउवएसपगरणं पगयं । गाहाणं सव्वग्गं, पंचसया चेव चालीसा ॥५४२॥ सुगमा । नवरं आर्षत्वात् मालाशब्दस्य पूर्वभावः ॥५४२ || अथ ग्रन्थस्याशिषमाह । घनकमठभृताम्भोराशिसंवासिसर्पा-धिपतिकलितमूर्तिर्नीलनालीनकान्तिः सितरुचिरविराजल्लोचनः केवल श्रीपरिचयचतुरात्मा श्रीजिनो वः श्रियेऽस्तु ॥१॥ [मालिनीवृत्तम् ] श्रीवर्द्धमानः शमिनां मनांसि जिनो धिनोतु त्रिपदी यदीया । व्याप्नोति विश्वं बलिघातिकर्म-जयोदिता विश्वमनश्वरश्रीः || २ || [ वसन्ततिलकावृत्तम् ] श्रीवीरशासनमहामहिमागरिष्ठः श्रीभद्रबाहुविहिताचरणप्रतिष्ठः । काले कलावपि विलुप्तघनाघसङ्घः श्रीमानयं विजयते यतिमूलसङ्घः ॥३॥ श्रीनागेन्द्रकुले मुनीन्द्रसवितुः श्रीमन्महेन्द्रप्रभोः, पट्टे पारगतागमोपनिषदां पारङ्गमग्रामणीः । देवः संयमदैवतं निरवधित्रैविद्यवागीश्वरः; सञ्जज्ञे कलिकल्मषैरकलुषः श्रीशान्तिसूरिर्गुरुः ||४|| [शा०वि०] शक्तिः कापि न कापिलस्य न नये नैयायिको नायकश्चार्वाकः परिपाकमुज्झति मतेर्बोद्धश्च नौद्धत्यभाक् । 30 स्याद्वैशेषिकशेमुषी च विमुखी वादाय वेदान्तिके; दान्तिः केवलमस्य वक्तुरयते सीमां न मीमांसकः ||५|| १. गणधररूपे - A। २. K प्रतौ ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy