________________
__10
[कर्णिकासमन्विता उपदेशमाला । गाथा-४३९-४४०] स तर्हि निर्गुणः किं म्रियतां ? न, मरणजीवितयोरपि चतुर्भझ्या प्रशस्यत्वादित्याह
केसिंचि वरं मरणं, जीवियमन्नेसि उभयमन्नेसिं ।
दहुरदेविच्छाए, अहियं केसिंचि उभयं पि ॥४३९॥ केषाञ्चित् प्राणिनां वरं प्रधानं मरणं जीवितमन्येषां वरमिति वर्त्तते । उभयमन्येषां जीवितं मरणं च वरम् । 'दर्दुरदेवेच्छये'त्याख्यानं सूचयति । अहितमपथ्यं केषाञ्चित् उभयमपि पूर्वोक्तमेवेति ॥४३९॥ 5 एतदेव स्थानापेक्षमाह
केसिंचि परो लोगो, अन्नेसिं इत्थ होइ इहलोगो।।
कस्स वि दोण्णि वि लोगा, दो वि हया कस्सई लोगा ॥४४०॥ केषाञ्चित् परलोकः श्रेयानिति गम्यते, अन्येषामत्र भवति इहलोकः । कस्याऽपि द्वावपि लोको स्यातां द्वावपि हतौ स्वकर्मणा विनाशितौ कस्यचिल्लोकाविति ॥४४०॥ दर्दुरकथासम्प्रदायश्चाऽयम्-तथाहि
[दर्दुरदेवकथानकम् ॥] कौशाम्बीत्यस्ति पूस्तस्यां शतानीकोऽभवन्नृपः । दुर्मेधा दुर्विधो दुष्टः सेडुकाख्यश्च वाडवः ॥१॥ स गर्भारम्भमासेऽपि गर्भिण्याऽभाणि भार्यया । भट्ट ! सूतिकृते सप्पिरर्पणीयं तदर्जय ॥२॥ तेनाऽवाचि कला काचिन्न कलत्र ! कैला मम । कलाधीना धनाधीशास्तल्लाभो वल्लभे ! कुतः ॥३॥ 15 अथोऽवोचदियं शोच मा स्वं निष्कलमाकुलः । वित्तं चित्तेश ! भाग्यैः स्याव्यवसायसखैः सुखम् ॥४॥ व्यवसायस्ततः कार्यवद्भिर्मुच्येत न क्वचित् । कदाऽप्युद्धटते भाग्यं तद्भज द्विज ! भूभुजम् ॥५॥ तत्तदाऽऽद्ययमुद्यानाहतैः पुष्पफलैः कलैः । एकतानः शतानीकं समसेवत देववत् ॥६॥ कदाचिदथ चम्पेशः कौशाम्बी प्रबलैर्बलैः । रुरोध भाभिर्बद्धाऽऽस्यां रविः कैरविणीमिव ॥७॥ तदन्तस्तु शतानीकोऽलीकं पक्षोदयं विदन् । समयं गमयामास लीनोऽलीनामिव व्रजः ॥८॥ चम्पेशोऽपि स्वदेशाय यियासुश्चलपक्षकः । प्रावृट्कालेऽभवत्सन्ध्याकाले पक्षीव भूरुहे ॥९॥ ददर्श सेडुकः पुष्पाद्यर्थमुद्यानगः प्रगे । क्षीणं रीणमरीणां तद् बलं कुवलयालिवत् ॥१०॥ इत्यागत्याऽयमह्नाय शतानीकाय भूभुजे । आचख्यावेष निष्क्लेशश्चम्पेशग्रहणक्षणः ॥११॥ इत्याकर्ण्य शतानीकः प्रत्यनीकं नृपं रयात् । सन्नद्धासन्नसैन्यस्तं सन्नसैन्यमतित्रसत् ॥१२॥ एकाङ्गे कान्दिशीकेऽरौ शतानीकः स्मिताननः । सर्वं तदश्वकोशाधमासाद्य प्राविशत्पुरीम् ॥१३॥ हन्त किं ते ददामीति वदत्यथ मुदा नृपे । सेडुकः समुवाचेदं याचे पृष्ट्वा निजां प्रियाम् ॥१४॥ तस्मिन्नखिलमाख्याय किं वाच्यमितिवाच्यथ । विप्री दध्यौ पृथुश्रीमानेष नैक्षिष्यतेऽपि माम् ॥१५॥ तदल्पवित्त एवाऽयमायत्तो नित्यमस्तु मे । इति निश्चित्य साऽवोचद्रोचमानमतिस्थितिः ॥१६॥
१. माकुल - C|२. देवतत् - B, KH, A| ३. कौशाम्ब्य...KH | ४. वाभ्यथ: याच्यथ - B, वाच्यथ: C चाभ्यधा - AI
टि. 1. वाडव: - ब्राह्मणः । 2. कला - मनोहरा । 3. कला - शिल्पम्। 4. तदादि अयं उद्यानाहृतैः। 5. बद्धं आस्यं यस्याः सा, ताम् । 6. इति वाचि - इति वाक् यस्य स - इतिवाक्, तस्मिन् । 7. मतेः स्थितिः मतिस्थितिः, रोचमाना मतिस्थितिः यस्याः सारोचमानमतिस्थितिः, ग्राह्यवाक् इत्यर्थः ।
20
25