________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ३१८-३२१ ] अथ अरतिद्वारमाह
उव्वेवओ य अरणामओ य अरमंतिया य अरई य । कलमलओ अणेगग्गया य कत्तो सुविहियाणं ? ॥३१८ ॥
उद्वेग एव उद्वेगकः स्वल्पं धर्मधैर्याच्चलनम् । अरणं सन्मार्गादन्यत्र भ्रमणं तदेवाऽऽमयश्चित्तरोगोSणामयश्च । धर्मध्याने अरममाणा धर्मविरुद्धा प्रवृत्तिः, अरमन्ती सैव अरमन्तिका धर्मविरुद्धा चेष्टा । सा च 5 अरतिर्गाढोद्वेगतया चित्तस्याऽनवस्थिति:, कलमलको विषयाणां लौल्यातिरेकादप्राप्तौ चेतसः क्षोभः अनेकाग्रता - इदमद्मि इदं पिबामि इदं परिदधामि इत्यादि चित्तोत्कलिका च । चशब्दाः स्वगतानेकभेदसंसूचका: । एतत्सर्वमपि कुतः सुविहितानाम् ? धर्मशुक्लध्यानभावितत्वात् नैवेति भावः ॥ ३१८॥ अथ शोकं निषेधति
सोगं संतावं अद्धिनं च मन्नुं च वेमणस्सं च । कारुण्णरुण्णभावं, न साहुधम्मम्मि इच्छंति ॥३१९॥
४१३
शोको गतमृतादौ चित्तखेदस्तं, सन्तापः स एवाधिकतरस्तम्, अधृतिः क्वचिदनिष्टद्रव्यादौ तद्वियोगबुद्धिस्तां च । मन्युः शोकातिरेकाद् गलसरणिरोधस्तं च । वैमनस्यमात्मघातादिचिन्तनम् । कारुदितम् ईषद् रुदितं रुदितभावो महता शब्देनाऽऽक्रन्दनम् । इदं सर्वमपि न साधुधर्मे इच्छन्ति मन्यन्ते परमगुरवः, साधुधर्मस्य समाधानैकसाध्यत्वादिति ॥३१९॥
अथ भयं निषेधति—
अथ जुगुप्सां प्रत्याचष्टे
कुच्छा विलीणमलसंकडेसु उव्वेवओ अणिट्ठेसु । चक्खुनियत्तणमसुभेसु नत्थि दव्वेसु दंताणं ॥ ३२९॥
भयसंखोहविसाओ, मग्गविभेओ बिभीसियाओ य ।
परमग्गदंसणाणि य, दढधम्माणं कओ हुंति ? ॥ ३२० ॥
भयं निःसत्त्वतया यतःकुतोऽपि धैर्यध्वंसः । संक्षोभश्चौरादेस्त्रासः । विषादो दैन्यम् । मार्गविभेदः पथि सिंहादित्रासादुद्वर्त्तनम् । बिभीषिका वेतालादिभिर्वित्रासनानि । चः प्राग्वत् । परमार्गदर्शनानि च भयादन्येषां 20 वर्त्तनीविलोकनानि । एतानि सर्वाणि दृढधर्माणां कुतो भवन्ति ? निर्भीकत्वान्न कुतोऽपि । इह च मार्गविभेदबिभीषिकाप्रायं जिनकल्पापेक्षं द्रष्टव्यमिति ॥३२०॥
10
कुत्सा निन्दा, विलीनमलसङ्कटेषु अशुभादिक्लेदसङ्कीर्णेषु मृतकलेवरादिषु । उद्वेगकोऽनिष्टेषु मलक्लिन्नात्मदेहवस्त्रादिषु । चक्षुर्निवर्त्तनमशुभेषु कृमिकुलाधारसारमेयादिषु नास्ति द्रव्येषु दान्तानामधीनेन्द्रियाणां साधूनां जितजुगुप्साकर्मणामिति ॥ ३२९॥ तदेवं निखिलमोहप्ररोहकन्दोन्मूलनाऽनुकूलं साधुधर्मं विदित्वाऽपि कर्माधीनतया बहूनयथाकारिणो वीक्ष्य इदमाह–
१. कादवाप्तौ – B, H, KH | २. निषेधयति - B, A, L । ३. निषेधयति - B, L, A
15
25
30