SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ [ कर्णिकासमन्विता उपदेशमाला । गाथा - २९८-३०१ ] खंड पीसइ भुंजइ कत्तइ लोढेइ विक्खिणइ । पिंजे दलइ विरोलइ जेमइ जा गुव्विणि बालवच्छा य ॥२॥ तह छक्काए गेण्हइ घट्टइ आरभइ खिवइ दट्टु जई । साहारणचोरियगं देइ परक्कं परटुं वा ॥ ३ ॥ 'बलिं उअत्तइ पिढराइ तहा सपच्चवाया जा । ठवइ दितेसु एवमाइसु ओहेण मुणी न गिण्हंति" ॥४॥ [ पि.वि / गा. ८५: ८८ ] योग्यम् अयोग्यं च द्वे अपि संमील्य यदा ददाति तदा उन्मिश्रं दोषः ॥७॥ अपरिणमितं प्रासुकत्वेन द्रव्यं दायक-संयतयोर्विशुद्धतया भावो वा अपरिणतं दोषः ॥८॥ दध्यादिलेपकृत्संसृष्टाभ्यां मात्रक-कराभ्यां सावशेषद्रव्येण च त्रिभिः पदैरष्टभङ्ग्यां विषमसङ्ख्यभङ्गेषु लिप्तं दोषः भङ्गस्थापना च एवम् ||९|| यत्र दीयमाने परिसाडिस्तत्र छर्द्दितम् ॥१०॥ इति एषणादोषा दश । एते सर्वे च द्विचत्वारिंशद्भवन्ति ॥ 'इय सोलस सोलस दस उग्गमउप्पायणेसणा दोसा । गिहिसाहूभयपभवा पंच उ घासेसणाए इमे ॥१॥ [ पि.वि./९३] संजोयणा १ पमाणे २ इंगाले ३ धूम ४ कारणे ५ तह य । एहिं जो विसुद्धं गिण्हइ भुंजइ य सो समिओ" ॥२॥ [ पि.वि. / ९४] "वेयण १ वेयावच्चे २ इरियट्ठाए ३ य संजमट्ठाए ४ । तह पाणवत्तियाए ५ छ्टुं पुण धम्मचिंताए ६" ॥१॥ [ पि.नि./६६२] इति षट् कारणानि ॥ अथ प्रकृतमेव प्रस्तुमः । चतुर्थी समितिमाह— ४०९ सम्प्रति कषायांस्तज्जातीयांश्चाधिकृत्याह— कोहो माणो माया, लोहो हासो रई य अरई य । सोगो भयं दुगंछा, पच्चक्खकली इमे सव्वे ॥३०१॥ 5 पुवि चक्खुपरिक्खिय- पमज्जियं जो ठवेइ गिण्हइ वा । आयाणभंडमत्तनिक्खेवणाए समिओ मुणी होइ ॥ २९९ ॥ पूर्वं प्रथमम् आदेयं निक्षेप्यं वस्तु प्रदेशं च चक्षुषा परीक्ष्य वीक्ष्य प्रमृज्य रजोहरणेन, यः साधुः 20 स्थापयति गृह्णाति वा स आदानं भाण्डस्य उपकरणस्य निक्षेपणं च, आर्षत्वाद् भाण्डस्य मध्यपदत्वम्, तस्याम् आदानभाण्डनिक्षेपणायां समितो मुनिर्भवतीति ॥ २९९ ॥ अथ पञ्चमीसमितिमाह— १. प्राणिविधान् - K, D। २. साधुना - K, D, C 10 उच्चारपासवणखेलजल्ल-सिंघाणए य पाणिविही । सुविवेइए पएसे, निसिरंतो होइ तस्समिओ ॥ ३००॥ उच्चारः पुरीषं प्रश्रवणं मूत्रं खेलः श्लेष्मा जल्लो देहमलः सिंघानको नासिकामलस्तेषां द्वन्द्वे तान्, 25 चशब्दादतिरिक्ताऽशुद्धपानोपकरणानि च प्राणिविधीन् अनेकान् कथञ्चिदुपकरणादिसमापतितान् सुविवेचिते स्वयं स्थावरजङ्गमजन्तुरहिततया विविक्तेऽपि साधुर्दर्शन- रजोहरणाभ्यां सुविवेचिते प्रदेशे निसृजन् परिष्ठापयन् भवति तत्समितः परिष्ठापनासमित इति । समितय इति गतम् ॥३००॥ 15 30
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy