SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ 38 ४४५ १४७. इन्द्रियद्वारे तदनिग्रहे दोषाः, | १७१. ज्ञानार्थिनां गुरुराराधनीयः, तज्जयोपायश्च ॥ ३२५-३२९ अन्यथा दोषः ॥ ४१९-४२० १४८. मदद्वारे जात्यादिमददोषाः-तत्र १७२. क्रियाविकलस्य ज्ञानिनो न मोक्षफलम् ॥ ४२१ जातिमददोषे मेतार्यकथा ॥ ३३०-३३३ | १७३. क्रियाविकलत्वे गौरवप्रतिबद्धत्वं हेतुः ॥ ४२२ १४९. ब्रह्मचर्यगुप्तिद्वारे तत्स्वरूपम् ॥ ३३४-३३७ | १७४. ज्ञानक्रिययोर्ज्ञानस्य प्राधान्यम्॥ ४२३ १५०. स्वाध्यायद्वारे तत्करणे गुणाः १७५. ज्ञानदर्शनचारित्राणां साधकत्वे अकरणे च दोषाः॥ ३३८-३४० परस्परसापेक्षत्वम्॥ ४२४-४२८ १५१. विनयद्वारे तत्प्राधान्यं गुणाश्च ॥ ३४१-३४२| १७६. जीवदयाप्रधानो धर्मः ॥ ४२९-४३० १५२. तपोद्वारे तत्करणविधिः स्वरूपं च ॥ ३४३ १७७. सर्वविरतिविराधनया बोधिनाशः ॥ ४३१-४३२ १५३. शक्तिद्वारे संयमयतनायां १७८. हतबोधेर्भवभ्रमणम्, इहलोके च शक्त्यगोपनोपदेशः॥ ३४४-३४५ स्वपरापकारित्वम् ॥ ४३३-४३४ १५४. कारणे चिकित्सायां न दोषः ॥ | १७९. षट्कायरिपूणामसंयतानामसंयमः १५५. संविग्नविहारिणां वैयावृत्त्यं सर्वादरेण असाधुता च ॥ ४३५-४३६ कर्तव्यम् ॥ ३४७ १८०. सुसाधुगुणाः, बहुदोषाणां कायक्लेशेऽपि १५६. लिङ्गमात्रावशेषाणामप्युचितं कर्तव्यम् , न कर्मक्षयगुणः॥ ४३७-४३८ अन्यथा प्रवचनमालिन्यम् ॥ ३४८] १८१. मरणजीवितयोः प्रशस्याप्रशस्यत्वेन १५७. लिङ्गमात्रावशेषाणां लिङ्गदोषगुणादि, चतुर्भङ्गी, तत्र-दर्दुरदेवकथा ॥ ४३९-४४४ तेषां सुसाधुहीलनया दोषः ॥ ३४९-३५० १८२. सुविदितमोक्षाध्वानानां प्राणत्यागेऽपि १५८. सुसाधोः अवसन्नान् प्रति औचित्यं परपीडावर्जनम्-तत्र सुलसकथा ॥ यतना च ॥ ३५१-३५३ १८३. अविवेकविलसितम् ॥ ४४६-४४७ १५९. पार्श्वस्थादिस्वरूपं लक्षणानि च ॥ ३५४-३८२| १८४. अर्हन्तो हितोपदेशदातारः, न ते बलात् १६०. कारणे अपवादसेवने न दोषः ॥ ३८३-३८४ कारयन्ति निवारयन्ति वा ॥ ४४८-४४९ १६१. कूटचरितस्य चेष्टा, तस्याऽपायः, १८५. उपदेशसामर्थ्यम्॥ ४५०-४५२ तत्र कपटक्षपककथा ॥ ३८५-३८६ १८६. हितकरणोपदेशः, हिताहितकारिणो १६२. कर्मवशात् पार्श्वस्थादयोऽनेकप्रकाराः ॥ ३८७ गुरुलाघवम् ॥ ४५३-४५५ १६३. संयमाराधकानां लक्षणम् ॥ ३८८ १८७. गुणिनः पूज्यत्वम्, गुणहीनस्य दोषाः, १६४. सुविहितसाधूनामेकत्रावस्थानेऽपि न दोषः, गुणिनां तदभाव एव ॥ ४५६-४५८ तेषां स्वरूपम् ॥ ३८९-३९१ | १८८. सन्मार्गस्खलने वचनीयता, १६५. प्रवचने न सर्वथाऽनुज्ञा न च सर्वथा निषेधः ॥३९२ तत्र जमालिकथा ॥ ४५९ १६६. शुद्धधर्मस्वरूपम्॥ ३९३-३९४ | १८९. क्लिष्टपरिणामस्य सततं कर्मबन्धः, तस्य १६७. कुत्रापि प्रवर्त्तने आयव्ययतुलनायाः च सुखभ्रान्त्या अरतिविनोदनमेव ॥ ४६०-४६१ विषयभूतं गीतार्थादिपुरुषवस्तु ॥ ३९५] १९०. मोहोपहताः आरम्भनिरताः, १६८. चारित्रातिचारे अभयदानोपदेशः॥ ४६२-४६३ मूलोत्तरगुणरूपविषयविभागः॥ ३९६-३९७ | १९१. जगति अशक्त एव व्यसनं प्राप्नोति ॥ ४६४ १६९. अतिचारे हेतुभूतमज्ञानम् ॥ ३९८ | १९२. दुर्लभं तरतमयोगं प्राप्य उद्यम एव कार्यः, १७०. अगीतार्थस्य गच्छप्रवर्त्तने महादोषः, अन्यथा शोचनीयावस्था ॥ ४६५-४६८ उत्सर्गापवादनिर्णये द्रव्यादिविचारणा, १९३. आकस्मिकमरणकारणानि ॥ ४६९ तत्राऽगीतार्थस्य वैकल्यं तस्य १९४. सुचरितानुष्ठातुर्नशोकः ॥ ४७० तपोज्ञानादेरसुन्दरत्वम् ॥ ३९९-४१८/
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy